Go To Mantra

सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् । दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥

English Transliteration

sutrāmāṇam pṛthivīṁ dyām anehasaṁ suśarmāṇam aditiṁ supraṇītim | daivīṁ nāvaṁ svaritrām anāgasam asravantīm ā ruhemā svastaye ||

Pad Path

सु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् । दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्राम् । अना॑गसम् । अस्र॑वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥ १०.६३.१०

Rigveda » Mandal:10» Sukta:63» Mantra:10 | Ashtak:8» Adhyay:2» Varga:4» Mantra:5 | Mandal:10» Anuvak:5» Mantra:10


Reads times

BRAHMAMUNI

Word-Meaning: - (सुत्रामाणम्) सुखपूर्वक संसारसागर से रक्षा करनेवाली (पृथिवीम्) प्रथित (द्याम्) ज्ञान से दीप्त (अनेहसम्) पापरहित- (सुशर्माणम्) उत्तम सुखरूप (अदितिम्) अखण्डित (सुप्रणीतिम्) आत्मा का सुप्रणयन करनेवाली (स्वरित्राम्) शोभन अरित्रोंवाली जैसी सुरक्षित (अस्रवन्तीम्) छिद्ररहित दृढ़ (दैवीं नावम्) दैवी नौका को-उत्तम स्तुतियोग्य मुक्तिरूप नौका को (स्वस्तये-आरुहेम) कल्याण के लिए प्राप्त करें ॥१०॥
Connotation: - मुक्ति संसारसागर से त्राण करनेवाली, उत्तम सुख देनेवाली, आत्मा को अपने स्वरूप में लानेवाली आदि सद्गुणों से युक्त दिव्य नौका के समान है। उसे हमें प्राप्त करना चाहिए ॥१०॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सुत्रामाणम्) सुखेन संसारसागरत्रात्रीं (पृथिवीम् ) प्रथितां (द्याम्) ज्ञानदीप्तां (अनेहसम्) निवृत्तपापं (सुशर्माणम्) सुसुखाम् (अदितिम्) अखण्डिताम् (सुप्रणीतिम्) आत्मनः सुप्रणयनकर्त्रीं (स्वरित्राम्) शोभनारित्रामिव सुरक्षिताम् (अस्रवन्तीम्) अछिद्रां दृढाम् (दैवीं नावम्) अलौकिकीं नावं स्तुत्यां मुक्तिरूपां नौकां (आरुहेम-स्वस्तये) प्राप्नुयाम कल्याणाय ॥१०॥