Go To Mantra

म॒क्षू क॒नाया॑: स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् । शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒: पय॑ उ॒स्रिया॑याः ॥

English Transliteration

makṣū kanāyāḥ sakhyaṁ navīyo rādho na reta ṛtam it turaṇyan | śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||

Pad Path

म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नवी॑यः । राधः॑ । न । रेतः॑ । ऋ॒तम् । इत् । तु॒र॒ण्य॒न् । शुचि॑ । यत् । ते॒ । रेक्णः॑ । आ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥ १०.६१.११

Rigveda » Mandal:10» Sukta:61» Mantra:11 | Ashtak:8» Adhyay:1» Varga:28» Mantra:1 | Mandal:10» Anuvak:5» Mantra:11


Reads times

BRAHMAMUNI

Word-Meaning: - (कनायाः सख्यं नवीयः-राधः-मक्षु) कन्या का सखापन अत्यन्त स्तुत्य धन तुरन्त प्राप्त करने योग्य है (रेतः-न-ऋतम्-इत्-तुरण्यन्) जैसे अपना वीर्य अमृत है, जिसे प्राण प्रेरित करते हैं (यत्-ते शुचि रेक्णः-आयजन्त) जिसे तेरे लिए शुभ्र पुत्ररूप धन को देते हैं (सबर्दुघायाः-उस्रियायाः पयः) सब कामों-इच्छाओं को दोहनेवाली गौ के दुग्ध की भाँति है अथवा स्वर्ग को दोहनेवाली या स्वानन्द को दोहनेवाली पत्नी का दुग्ध रूप है-दुग्ध की भाँति है ॥११॥
Connotation: - विवाहसंस्कार में कुमारी का पत्नी-सम्बन्ध प्रशंसनीय धनरूप है। अपने प्राणों का तत्त्व-वीर्य पत्नी में जाकर के सन्तानरत्न को उत्पन्न करता है तथा पत्नी सब कामनाओं को दुहनेवाली है। गार्हस्थ्य अमृत को दुहनेवाली अर्थात् स्वानन्द को दुहनेवाली है ॥११॥
Reads times

BRAHMAMUNI

Word-Meaning: - (कनायाः-सख्यं नवीयः-राधः-मक्षु) कन्यायाः सखित्वं स्तुत्यतरं धनं सद्यः प्रापणीयं (रेतः-न-ऋतम्-इत्-तुरण्यन्) यथा स्वकीयं वीर्यं तदमृतम् “ऋतममृतमित्याह” [जै० २।१६०] प्राणाः प्रेरयन्ति (यत्-ते-शुचि रेक्णः-आयजन्त) यत् खलु तुभ्यं शुभ्रं पुत्ररूपधनं समन्ताद् ददति “रेक्णः परिषद्यं ह्यरणस्य रेक्णः....। रेक्ण-इति धननाम रिच्यते प्रयतः” [निरु० ३।१] सवर्दुघायाः-उस्रियायाः पयः) सर्वकामदोग्ध्र्याः “सर्वदुघा सर्वान् कामान् पूरयन्ती” [ऋ० १।१३४।४ दयानन्दः] गोर्दुग्धमिवास्ति यद्वा स्वर्दोग्ध्र्याः स्वानन्ददोग्ध्र्याः पत्न्याः दुग्धरूपमस्ति ॥११॥