Go To Mantra

समि॑न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अन॑: । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥

English Transliteration

sam indreraya gām anaḍvāhaṁ ya āvahad uśīnarāṇyā anaḥ | bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṁ canāmamat ||

Pad Path

सम् । इ॒न्द्र॒ । ई॒र॒य॒ । गाम् । अ॒न॒ड्वाह॑म् । यः । आ । स्व॑हत् । उ॒शी॒नरा॑ण्याः । अनः॑ । भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥ १०.५९.१०

Rigveda » Mandal:10» Sukta:59» Mantra:10 | Ashtak:8» Adhyay:1» Varga:23» Mantra:5 | Mandal:10» Anuvak:4» Mantra:10


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे ऐश्वर्यवन् ! परमात्मन् ! या सूर्य ! (अनड्वाहं गाम्-सम्-ईरय) अनत्-अनड्-प्राणत्, प्राण लेते हुए शरीर को या शरीररूप शकट को जो वहन करता है-चलाता है, उस गमनशील को सम्यक् प्रेरित कर (यः-उशीनराण्याः-अनः-आ अवहत्) जो कामना-वाञ्छा करने में कुशल हैं, वे उशीनर, उशीनर सम्बन्धी भोगसृष्टि उसका जो शरीररूप शकट है, उसे चलानेवाला प्राण उसे चलाता है (भरताम्-अप……) इति पूर्ववत् ॥१०॥
Connotation: - परमात्मा सबके शरीरों को चलानेवाले प्राण को प्रेरित करता है। प्रत्येक प्राणी भोगसृष्टि की कामना करता है। यदि कोई प्राणी असावधानता से भोगसृष्टि में पड़ता है, तो वह रोगी और दुःखी हो जाता है और अपनी सन्तान को भी दुःखी बनाता है। अतः सावधानी से भोगसृष्टि में विचरे ॥१०॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे ऐश्वर्यवन् ! परमात्मन् ! सूर्य ! वा (अनड्वाहं गाम् सम्-ईरय) अनत् अनड् प्राणत्-शरीरं वहति यद्वा यः शरीररूपं शकटं वहति तं प्राणं गमनशीलं सम्यक् प्रेरय (यः-उशीनराण्याः-अनः आवहत्) यः खलु “उश्यते काम्यतेऽसौ-उशी वाञ्छा तत्कुशला नरा ते उशीनराः” [उणादि० ४।१ दयानन्दः] तत्सम्बन्धिनी-उशीनराणी भोगसृष्टिः, तस्याः अनः-शरीरशकटं यश्चालयति तं प्राणं प्रेरयतीति सम्बन्धः (भरताम्-अप……) इति पूर्ववदेव ॥१०॥