Go To Mantra

यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् । पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥

English Transliteration

yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ | pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn ||

Pad Path

यु॒जा । कर्मा॑णि । ज॒नय॑न् । वि॒श्वाऽओ॑जाः । अ॒श॒स्ति॒ऽहा । वि॒श्वऽम॑नाः । तु॒रा॒षाट् । पी॒त्वी । सोम॑स्य । दि॒वः । आ । वृ॒धा॒नः । शूरः॑ । निः । यु॒धा । अ॒ध॒म॒त् । दस्यू॑न् ॥ १०.५५.८

Rigveda » Mandal:10» Sukta:55» Mantra:8 | Ashtak:8» Adhyay:1» Varga:17» Mantra:3 | Mandal:10» Anuvak:4» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (विश्वौजाः) समस्त बलों का स्वामी (विश्वमनाः) समस्त मननीय ज्ञानवाला-सर्वज्ञ (अशस्तिहा) अज्ञानपापनाशक (तुराषाट्) शीघ्र अभिभवकर्त्ता (युजा कर्माणि जनयन्) ध्यानयोग से उपासकों के अन्दर साक्षात् होनेवाला वैदिक कर्मों की प्रेरणा करता हुआ (सोमस्य पीत्वी) उपासनारस को स्वीकार करके (दिवः-आ वृधानः) ज्ञानप्रकाशों को भलीभाँति बढ़ाता हुआ (शूरः) शूर के समान या ज्ञानप्रेरक परमात्मा (युधा) ज्ञान अथवा ज्ञानास्त्र से (दस्यून् निर्-अधमत्) सद्भावनाओं को क्षीण करनेवाले कामादि दोषों को नितान्त नष्ट करता है ॥८॥
Connotation: - परमात्मा समस्त बलों का स्वामी, सर्वज्ञ, अज्ञान-पापनाशक, ज्ञानवर्धक, कामादि दोषों का निवारक है। उसकी उपासना करनी चाहिए ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (विश्वौजाः) समस्त बलस्वामी (विश्वमनाः) समस्तमननीयज्ञानवान् सर्वज्ञः (अशस्तिहा) अज्ञानपापनाशकः (तुराषाट्) शीघ्रमभिभविता (युजा कर्माणि जनयन्) योगेन ध्यानयोगेनोपासकेषु खल्वादिपरमर्षिषु वैदिककर्माणि कारयन् (सोमस्य पीत्वी) उपासनारसं पीत्वा स्वीकृस्य “स्नात्व्यादयश्च” [अष्टा० ७।१।४९] (दिवः-आवृधानः) ज्ञानप्रकाशान् समन्ताद् वर्धयमानः (शूरः) शूर इव यद्वा ज्ञानप्रेरकः “शूरः शवतेर्गतिकर्मणः” [निरु० ४।१३] (युधा) ज्ञानेन ज्ञानास्त्रेण वा “युध्यति गतिकर्मा” [निघ० २।१४] (दस्यून् निर्-अधमत्) सद्भावानामुपक्षयकर्तॄन् कामादिदोषान् निर्ममयति नितान्तं नाशयति वा “धमति गतिकर्मा” [निघ० २।१४] “धमति वधकर्मा” [निघ० २।१९] ॥८॥