Go To Mantra

अ॒क्षा॒नहो॑ नह्यतनो॒त सो॑म्या॒ इष्कृ॑णुध्वं रश॒ना ओत पिं॑शत । अ॒ष्टाव॑न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒ अन॑यन्न॒भि प्रि॒यम् ॥

English Transliteration

akṣānaho nahyatanota somyā iṣkṛṇudhvaṁ raśanā ota piṁśata | aṣṭāvandhuraṁ vahatābhito rathaṁ yena devāso anayann abhi priyam ||

Pad Path

अ॒क्ष॒ऽनहः॑ । न॒ह्य॒त॒न॒ । उ॒त । सो॒म्याः॒ । इष्कृ॑णुध्वम् । र॒श॒नाः । आ । उ॒त । पिं॒श॒त॒ । अ॒ष्टाऽव॑न्धुरम् । व॒ह॒त॒ । अ॒भितः॑ । रथ॑म् । येन॑ । दे॒वासः॑ । अन॑यन् । अ॒भि । प्रि॒यम् ॥ १०.५३.७

Rigveda » Mandal:10» Sukta:53» Mantra:7 | Ashtak:8» Adhyay:1» Varga:14» Mantra:2 | Mandal:10» Anuvak:4» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (सोम्याः) हे ज्ञानरस का सम्पादन करनेवाले विद्वानों ! (अक्षानहः-नह्यतन) इन्द्रियों के बन्धनयोग्य छिद्रों को बाँधो-नियन्त्रित करो (उत) और (रशनाः-इष्कृणुध्वम्) ज्ञानरश्मियों को उज्ज्वल करो-उभारो (उत) तथा (आ-पिंशत) भली प्रकार फैलाओ (अष्टाबन्धुरं रथम्-अभितः-वहत) अष्टाङ्गयोग में बाँधने योग्य विषयों में रमणशील मन को स्वाधीन करो (येन देवासः) जिसके द्वारा विद्वान्-मुमुक्षुजन (प्रियम्-अभि-अनयन्) प्रिय मोक्ष के प्रति आत्मा को ले जाते हैं ॥७॥
Connotation: - ज्ञान का संग्रह करनेवाले विद्वान् अपनी ज्ञानधाराओं से इन्द्रियों के छिद्रों-दोषों के बन्द करें-विषयों से नियन्त्रित करें और मन जो विषयों में रमण करता है, उसे स्वाधीन करके अपने को मोक्ष का भागी बनाएँ। यह ज्ञान का परम फल है ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सोम्याः) हे ज्ञानरससम्पादिनो विद्वांसः ! (अक्षानहः-नह्यतन) इन्द्रियाणां बन्धनयोग्यानि छिद्राणि बध्नीत सन्दध्वम् “मन्मे छिद्रं चक्षुषो………बृहस्पतिर्मे तद् दधातु” [यजु० ३६।२] (उत) अपि (रशनाः-इष्कृणुध्वम्) ज्ञानरश्मीन् निष्कृणुध्वम् ‘नकारलोपश्छान्दसः’ आविष्कुरुत “रशनया रश्मिना” [यजु० २१।४६ दयानन्दः] (उत) तथा (आ-पिंशत) समन्तान् प्रसारयत (अष्टावन्धुरं रथम्-अभितः-वहत) अष्टाङ्गयोगे बन्धनीयं विषयेषु रमणशीलं मनः स्वाधीनं कुरुत (येन देवासः) येन विद्वांसः-मुमुक्षवः (प्रियम्-अभि-अनयत्) आत्मानं मोक्षं प्रति नयन्ति ॥७॥