Go To Mantra

सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या॑म् । स आयु॒रागा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥

English Transliteration

sādhvīm akar devavītiṁ no adya yajñasya jihvām avidāma guhyām | sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṁ no adya ||

Pad Path

सा॒ध्वीम् । अ॒कः॒ । दे॒वऽवी॑तिम् । नः॒ । अ॒द्य । य॒ज्ञस्य॑ । जि॒ह्वाम् । अ॒वि॒दा॒म॒ । गुह्या॑म् । सः । आयुः॑ । आ । अ॒गा॒त् । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒कः॒ । दे॒वऽहू॑तिम् । नः॒ । अ॒द्य ॥ १०.५३.३

Rigveda » Mandal:10» Sukta:53» Mantra:3 | Ashtak:8» Adhyay:1» Varga:13» Mantra:3 | Mandal:10» Anuvak:4» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (अद्य) इस जन्म अवसर पर या विद्वत्सम्मेलनावसर पर (नः) हमारे लिए (साध्वीं देववीतिम्-अकः) अच्छी इन्द्रिय भोगप्राप्ति या विद्वान् की ज्ञानप्राप्ति को करता है (यज्ञस्य गुह्यां जिह्वाम्-अविदाम) उसके द्वारा शरीरयज्ञ की या ज्ञानयज्ञ की रहस्यभूत वाणी तथा विद्या को (सः-आयुः सुरभिः-वसानः-आगात्) वह आत्मा या विद्वान् आयु का निमित्त, जीवनप्रद, ज्ञान का निमित्त ज्ञाता, निजगुणसुगन्धरूप हमें संरक्षण देता हुआ-हमारी रक्षा करता हुआ (अद्य) इस जन्मावसर पर या सत्सङ्गावसर पर (नः) हमारे लिए (भद्रां देवहूतिम्-अकः) कल्याणकारी या दिव्यगुणवाले विद्वानों की संगृहिति-सहप्राप्ति को करता है ॥३॥
Connotation: - जन्म के अवसर पर बालक पारिवारिक जनों की प्रसन्नता का कारण बनता है। बड़ा होकर इन्द्रियों के भोगों को संयम से भोगता हुआ पारिवारिक जनों के सुख का निमित्त बनता है तथा घर में विद्वानों की संगति कराकर उसके विद्यामृत का लाभ भी पहुँचाता है, अतः बालकों को विद्याप्राप्ति करानी चाहिए ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अद्य) अस्मिन् जन्मावसरे विद्वत्सम्मेलनावसरे वा (नः) अस्मभ्यम् (साध्वीं देववीतिम्-अकः) समीचीनां देवानामिन्द्रियाणां भोगप्राप्तिं “देववीतिं देवानां दिव्यानां गुणानां भोगानां प्राप्तये” [यजु० ५।९ दयानन्दः] विदुषां ज्ञानप्राप्तिं वा करोति (यज्ञस्य गुह्यां जिह्वाम्-अविदाम) तद्द्वारा शरीरयज्ञस्य ज्ञानयज्ञस्य रहस्यभूतां वाचं विद्यामिति यावत् “जिह्वा वाङ्नाम” [निघ० १।११] (सः-आयुः सुरभिर्वसानः-आगात्) स आत्मा विद्वान् वा आयुर्निमित्तो जीवनप्रदः ज्ञाननिमित्तो ज्ञाता “ज्ञाता” [ऋ० १।१६२।१ दयानन्दः] निजगुणसुगन्धरूपोऽस्मानाच्छादयन् संरक्षयन् (अद्य) अस्मिन् जन्मावसरे सत्सङ्गावसरे वा (नः) अस्मभ्यम् (भद्रां देवहूतिम्-अकः) कल्याणकरीं दिव्यगुणानां विदुषां वा सङ्गृहितिम् “देवहूतौ दिव्यगुणां विदुषां वा सङ्ग्रहणे” [ऋ० ६।५२।४ दयानन्दः] करोति ॥३॥