Go To Mantra

ये ते॑ विप्र ब्रह्म॒कृत॑: सु॒ते सचा॒ वसू॑नां च॒ वसु॑नश्च दा॒वने॑ । प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सः ॥

English Transliteration

ye te vipra brahmakṛtaḥ sute sacā vasūnāṁ ca vasunaś ca dāvane | pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ ||

Pad Path

ये । ते॒ । वि॒प्र॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । वसू॑नाम् । च॒ । वसु॑नः । च॒ । दा॒वने॑ । प्र । ते । सु॒म्नस्य॑ । मन॑सा । प॒था । भु॒व॒न् । मदे॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः ॥ १०.५०.७

Rigveda » Mandal:10» Sukta:50» Mantra:7 | Ashtak:8» Adhyay:1» Varga:9» Mantra:7 | Mandal:10» Anuvak:4» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (विप्र) हे विशेषरूप से तृप्त करनेवाले ! (ते) तेरे (ये ब्रह्मकृतः) स्तोत्र-स्तुति करनेवाले (सुते सचा) उपासनाप्रसङ्ग में सम्मिलित (वसूनां च वसुनः-च दावने) सांसारिक धनों का भी जो श्रेष्ठ बसानेवाला मोक्षधन है, उसके प्रदान करने के लिए उपासक लोग स्तुति करते हैं (मनसा पथा) मनोभाव के सत्यपथ-सदाचण द्वारा (ते मदे) तेरे हर्ष के निमित्त (सुम्नस्य सुतस्य सोम्यस्य प्रभुवन्) निष्पादित साधुभाव उपासनारस के समर्पण में समर्थ होते हैं, उन्हें तू अनुगृहीत कर ॥७॥
Connotation: - परमात्मा, स्तुति करनेवालों को सब धनों से ऊँचें धन मोक्ष को प्रदान करता है। जो मन से और सदाचरण से तथा साधुभाव से परमात्मा की उपासना करने में समर्थ होते हैं, उन पर वह कृपा बनाये रखता है ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (विप्र) हे विशिष्टतया प्रीणयितः परमात्मन् ! (ते) तव (ब्रह्मकृतः) ये खलु स्तोत्रकृतः स्तुतिकर्तारः (सुते सचा) उपासनाप्रसङ्गे सम्मिलिताः (वसूनां च वसुनः-च दावने) सांसारिकधनानां वासकधनस्य मोक्षस्य च दानाय दाननिमित्तं स्तुवन्तीति शेषः, तथा (मनसा पथा) मनोभावेन पथा सत्पथा सदाचरणेन च (ते मदे) तव हर्षनिमित्तम् (सुम्नस्य-सुतस्य सोम्यस्य प्रभुवन्) साधुभावस्य निष्पादितस्योपासनारसस्य समर्पणे प्रभवन्ति तान् त्वमनुगृहाण ॥७॥