Go To Mantra

अ॒हं स॒प्त स्र॒वतो॑ धारयं॒ वृषा॑ द्रवि॒त्न्व॑: पृथि॒व्यां सी॒रा अधि॑ । अ॒हमर्णां॑सि॒ वि ति॑रामि सु॒क्रतु॑र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये॑ ॥

English Transliteration

ahaṁ sapta sravato dhārayaṁ vṛṣā dravitnvaḥ pṛthivyāṁ sīrā adhi | aham arṇāṁsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye ||

Pad Path

अ॒हम् । स॒प्त । स्र॒वतः॑ । धा॒र॒य॒म् । वृषा॑ । द्र॒वि॒त्न्वः॑ । पृ॒थि॒व्याम् । सी॒राः । अधि॑ । अ॒हम् । अर्णां॑सि । वि । ति॒रा॒मि॒ । सु॒ऽक्रतुः॑ । यु॒धा । वि॒द॒म् । मन॑वे । गा॒तुम् । इ॒ष्टये॑ ॥ १०.४९.९

Rigveda » Mandal:10» Sukta:49» Mantra:9 | Ashtak:8» Adhyay:1» Varga:8» Mantra:4 | Mandal:10» Anuvak:4» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (अहं वृषा) मैं सुखवर्षक परमात्मा (सप्त स्रवतः-द्रवित्न्वः सीराः) सात स्रवणशील प्राणों को तथा रक्त को वहन करती नाड़ियों को (पृथिव्याम्-अधि धारयम्) शरीर में अधिष्ठित करता हूँ (अहं सुक्रतुः) मैं सुकुशल कर्त्ता परमात्मा (मनवे) मनुष्य के लिए (अर्णांसि वि तिरामि-इष्टये) विविध विषयरसों को कामनापूर्ति के लिए देता हूँ (युधा विदम्) अपनी विभुगति से प्राप्त कराता हूँ ॥९॥
Connotation: - परमात्मा शरीर के अन्दर प्राणों का संचार करता है, उस रक्त को नाड़ियों में बहाता है, इन्द्रियों की कामना के लिये विषयरसों को भी प्रदान करता है। ऐसे उस परमात्मा की उपासना करनी चाहिए ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अहं वृषा) अहं सुखवर्षकः परमात्मा (सप्त स्रवतः-द्रवित्न्वः सीराः पृथिव्याम्-अधि धारयम्) सृप्तान् स्रवणशीलान् प्राणान् तथा द्रवन्ती-रक्तं वहन्तीर्नाडीः “सीराः-नाडीः” [ऋ० १।१७४।९ दयानन्दः] शरीरे “यच्छरीरं पुरुषस्य सा पृथिवी” [ऐ० आ० ४।३।३] अधिधारयामि (अहं सुक्रतुः) अहं सुकुशलः कर्त्ता परमात्मा (मनवे) मनुष्याय (अर्णांसि वितिरामि-इष्टये) विविधान् विषयरसान् प्रयच्छामि, इन्द्रियाणामाकाङ्क्षायै (युधा विदम्) स्वकीयविभुगत्या “युध्यति गतिकर्मा” [निघ० २।२४] वेदयामि प्रापयामि ‘अन्तर्गतो णिजर्थः’ ॥९॥