Go To Mantra

अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ । अ॒हं दस्यु॑भ्य॒: परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष॑न्दधी॒चे मा॑त॒रिश्व॑ने ॥

English Transliteration

aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi | ahaṁ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane ||

Pad Path

अ॒हम् । इन्द्रः॑ । रोधः॑ । वक्षः॑ । अथ॑र्वणः । त्रि॒तायः॑ । गाः । अ॒ज॒न॒य॒म् । अहेः॑ । अधि॑ । अ॒हम् । दस्यु॑ऽभ्यः । परि॑ । नृ॒म्णम् । आ । द॒दे॒ । गो॒त्रा । शिक्ष॑न् । द॒धी॒चे । मा॒त॒रिश्व॑ने ॥ १०.४८.२

Rigveda » Mandal:10» Sukta:48» Mantra:2 | Ashtak:8» Adhyay:1» Varga:5» Mantra:2 | Mandal:10» Anuvak:4» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (अहम्-इन्द्रः) मैं ऐश्वर्यवान् परमात्मा (अथर्वणः) अचल योगी का-अहिंसक विद्वान् का (वक्षः-रोधः) ज्ञानप्रकाशक का अज्ञाननिवारक हूँ (त्रिताय-अहेः-गाः-अधि-अजनयम्) स्तुति-प्रार्थना-उपासना तीनों का विस्तार करनेवाले आध्यात्मिक और पापनाशक जन के लिए मैं वेदवाणियों को उत्पन्न करता हूँ (अहम्) मैं परमात्मा (दस्युभ्यः-नृम्णं परि आ वदे) अन्यों के पीडक जन के धन को स्वाधीन करता हूँ-लेता हूँ (मातरिश्वने दधीचे गोत्रा-शिक्षन्) माता के गर्भ में जानेवाले अर्थात् ध्यानी जीवात्मा के लिए सामान्य वाणियों को देता हूँ ॥२॥
Connotation: - परमात्मा योगी-स्तुति प्रार्थना उपासना करनेवाले पापरहित आत्मा के लिए वेदज्ञान का उपदेश देता है और साधारण जनों के लिए सामान्य वाणी देता है।  अज्ञानी दुष्ट मनुष्य की सम्पत्ति, शक्ति को नष्ट कर देता है ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अहम्-इन्द्रः) अहमैश्वर्यवान् परमात्मा (अथर्वणः) अविचलितस्य योगिनः “अथर्वा……थर्वति गतिकर्मा तत्प्रतिषेघः” [निरु० ११।१९] “अहिंसकस्य विदुषः” [यजु० ११।३३ दयानन्दः] (वक्षः-रोधः) भासः-ज्ञानप्रकाशकस्य, “वक्षो भासः” [निरु० ४।१६] रोधयिता-अज्ञानान्निवारयिताऽस्मि (त्रिताय-अहेः-गाः अधि-अजनयम्) स्तुतिप्रार्थनोपासनास्तनोति यः स त्रितस्तस्मै-आध्यात्मिकजनाय, अहेः पापहन्त्रे जनाय “चतुर्थ्यर्थे बहुलं छन्दसि” [अष्टा० २।३।६२] ‘इति चतुर्थ्यर्थे षष्ठी’ “अहिः-निर्ह्रसितोपसर्गः-आहन्ता” [निरु० २।१७] ज्ञानवाचः “गौ-वाङ्नाम” [निघ० १।११] जनयामि-प्रादुर्भावयामि (अहम्) अहं परमात्मा (दस्युभ्यः-नृम्णं परि-आ ददे) अन्येषां क्षयकारकेभ्यस्तत्सकाशाद्धनं पूर्णतो गृह्वामि (मातरिश्वने दधीचे गोत्रा शिक्षन्) मातरि मातुर्गर्भे गच्छते गमनशीलाय ध्यानिने जीवाय सामान्यवाचः प्रयच्छामि ॥२॥