Go To Mantra

आ॒दि॒त्यानां॒ वसू॑नां रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ । ते मा॑ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा॑ळ्हम् ॥

English Transliteration

ādityānāṁ vasūnāṁ rudriyāṇāṁ devo devānāṁ na mināmi dhāma | te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḻham ||

Pad Path

आ॒दि॒त्याना॑म् । वसू॑नाम् । रु॒द्रिया॑णाम् । दे॒वः । दे॒वाना॑म् । न । मि॒ना॒मि॒ । धाम॑ । ते । मा॒ । भ॒द्राय॑ । शव॑से । त॒त॒क्षुः॒ । अप॑राऽजितम् । अस्तृ॑तम् । अषा॑ळ्हम् ॥ १०.४८.११

Rigveda » Mandal:10» Sukta:48» Mantra:11 | Ashtak:8» Adhyay:1» Varga:6» Mantra:6 | Mandal:10» Anuvak:4» Mantra:11


Reads times

BRAHMAMUNI

Word-Meaning: - (आदित्यानां वसूनां रुद्रियाणां देवानां धाम) सूर्य के समान तेजस्वी अड़तालीस वर्षपर्यन्त ब्रह्मचर्य सेवन करनेवालों के, भूमिसमान बसाने के स्वभाववाले चौबीस वर्षपर्यन्त ब्रह्मचर्यव्रतवालों के, अग्नि के समान गतिकर्मवाले चवालीस वर्षपर्यन्त ब्रह्मचर्यसेवन करनेवालों के, उनके अध्यापक विद्वानों के पद या स्थान को (देवः-न मिनामि) मैं उन-उनके गुणों का दाता हिंसित नहीं करता हूँ (ते) वे आदित्य आदि ब्रह्मचारी (भद्राय शवसे) कल्याण के लिए और अपने आत्मबल के लिए (अपराजितम्-अस्तृतम्-अषाढं मा ततक्षुः) पराजयरहित हिंसावर्जित न सहने योग्य मुझ परमात्मा को अपने अन्दर साक्षात् करें ॥११॥
Connotation: - अड़तालीस वर्ष के ब्रह्मचारियों, चवालीस वर्ष के ब्रह्मचारियों और चौबीस वर्ष के ब्रह्मचारियों के पद को वह परमात्मा क्षीण नहीं करता, अपितु वे अपने कल्याण और स्वात्मबल के लिए उसे अपने अन्दर साक्षात् करते हैं। वह उन्हें कल्याण और आत्मबल देनेवाला है ॥११॥
Reads times

BRAHMAMUNI

Word-Meaning: - (आदित्यानां वसूनां रुद्रियाणां देवानां धाम) सूर्यसदृशतेजस्काना-मष्टाचत्वारिंशवर्षपर्यन्तकृतब्रह्मचर्याणां भूमिवद्वासस्वभावानां चतुर्विंशतिवर्षपर्यन्तकृतब्रह्मचर्याणां वा, अग्निवद्गतिकर्मवतां चतुश्चत्वारिंशवर्षपर्यन्तचरितब्रह्मचर्याणां ब्रह्मचारिणां वा तदध्यापकानां विदुषां च धाम प्रतिष्ठापदम् (देवः-न मिनामि) अहं तत्तद्गुणानां दाता परमात्मा न हिनस्मि (ते) आदित्यादयः (भद्राय शवसे) कल्याणाय स्वात्मबलाय च (अपराजितम्-अस्तृतम्-अषाढं मा ततक्षुः) पराजयरहितं हिंसावर्जितमषोढव्यं मां परमात्मानं स्वाभ्यन्तरे साक्षात्कुर्वन्तु ॥११॥