Go To Mantra

प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ । दधि॒र्यो धायि॒ स ते॒ वयां॑सि य॒न्ता वसू॑नि विध॒ते त॑नू॒पाः ॥

English Transliteration

pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe | dadhir yo dhāyi sa te vayāṁsi yantā vasūni vidhate tanūpāḥ ||

Pad Path

प्र । होता॑ । जा॒तः । म॒हान् । न॒भः॒ऽवित् । नृ॒ऽसद्वा॑ । सी॒द॒त् । अ॒पाम् । उ॒पऽस्थे॑ । दधिः॑ । यः । धायि॑ । सः । ते॒ । वयां॑सि । य॒न्ता । वसू॑नि । वि॒ध॒ते । त॒नू॒ऽपाः ॥ १०.४६.१

Rigveda » Mandal:10» Sukta:46» Mantra:1 | Ashtak:8» Adhyay:1» Varga:1» Mantra:1 | Mandal:10» Anuvak:4» Mantra:1


Reads times

BRAHMAMUNI

इस सूक्त में ‘अग्नि’ शब्द से परमात्मा गृहीत है। वह जड़-जङ्गम का आधार, मनुष्यों का कर्मप्रेरक, सृष्टिविषयक विज्ञानदाता, स्तुति-प्रार्थनावचनों का अङ्गीकार करनेवाला इत्यादि विषय वर्णित हैं ।

Word-Meaning: - (यः-महान्) जो सबसे महान् (जातः) प्रसिद्ध (होता) सबको अपने अन्दर धारण करनेवाला (नभोवित्) जो वस्तु नहीं भी प्रतीत होती हैं, ऐसी सूक्ष्मातिसूक्ष्म वस्तुओं का भी ज्ञाता (नृषद्वा) मुमुक्षुओं के हृदय में साक्षात् होनेवाला (अपाम्-उपस्थे) प्राणों के आश्रयरूप हृदय में वर्तमान है (दधिः-धायि) सब जगत् को धारण करनेवाला आश्रित किया जाता है (सः) वह परमात्मा (तनूपाः) आत्माओं का रक्षक (विधते ते) तुझ उपासना करते हुए के लिए (वयांसि वसूनि यन्ता) प्राणों को, जीवन के साधन भोक्तव्य धनों को नियत करता है ॥१॥
Connotation: - परमात्मा सब जड़-जङ्गम का आधार है। सूक्ष्मातिसूक्ष्म का भी ज्ञाता, प्राणियों को रक्षा के साधन देनेवाला, जीवनशक्ति तथा जीवन के लिए उपयोगी वस्तुओं का देनेवाला, सबका आश्रयणीय और उपास्य है ॥१॥
Reads times

BRAHMAMUNI

अत्र सूक्ते ‘अग्नि’शब्देन परमात्मा गृह्यते स च जडजङ्गमानामाधारः, मनुष्याणां कर्मप्रेरकः, सृष्टेर्विज्ञानदाता, स्तुतिप्रार्थना-वचनानामङ्गीकर्त्तेत्यादयो विषयाः सन्ति ।

Word-Meaning: - (यः महान्) यः खलु महान् सर्वतः स्वरूपतो महान् (जातः) प्रसिद्धः (होता) सर्वेषामादाता स्वस्मिन् ग्रहीता (नभोवित्) न भान्ति यानि तानि वस्तुजातानि वेत्ति सः, सूक्ष्मातिसूक्ष्मस्य ज्ञाता (नृषद्वा) नृषु मुमुक्षुषूपासकेषु “नरो ह वै देवविशः” [जै० १।८९] सीदति साक्षाद् भवति ‘सद धातोः क्वनिप्’ (अपाम्-उपस्थे) सर्वेषां प्राणानाम् “आपो वै प्राणाः” [श० ४।८।२।२] उपस्थाने हृदये वर्तमानोऽस्ति (दधिः-धायि) सर्वं जगद् दधाति धारयति स सर्वधारकः, धीयते-आश्रियते (सः) स खलु परमात्मा (तनूपाः) आत्मनां रक्षकः “आत्मा वै तनूः” [६।७।२।६] (विधते ते) उपासनां कुर्वते तुभ्यम् (वयांसि वसूनि यन्ता) प्राणान् “प्राणो वै वयः” [ऐ० १।२८] जीवनसाधनान् भोक्तव्यधनानि च नियतीकर्त्ताऽस्ति ॥१॥