Go To Mantra

ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे । ओज॑: कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥

English Transliteration

evā patiṁ droṇasācaṁ sacetasam ūrjaḥ skambhaṁ dharuṇa ā vṛṣāyase | ojaḥ kṛṣva saṁ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe ||

Pad Path

ए॒व । पति॑म् । द्रो॒ण॒ऽसाच॑म् । सऽचे॑तसम् । ऊ॒र्जः । स्क॒म्भम् । ध॒रुणे॑ । आ । वृ॒ष॒ऽय॒से॒ । ओजः॑ । कृ॒ष्व॒ । सम् । गृ॒भा॒य॒ । त्वे इति॑ । अपि॑ । असः॑ । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒नः । वृ॒धे ॥ १०.४४.४

Rigveda » Mandal:10» Sukta:44» Mantra:4 | Ashtak:7» Adhyay:8» Varga:26» Mantra:4 | Mandal:10» Anuvak:4» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (एव) अत एव जिससे कि तू (धरुणे-आवृषायसे) संसार या राष्ट्र के धारण करने के निमित्त बल का प्रसार करता है, उसी कारण तुझ (द्रोणसाचम्) कर्म करने के लिए गति करते हैं जिसमें प्राणी या प्रजाएँ, उस संसार या राष्ट्र के सञ्चालन करनेवाले (सचेतसम्) सर्वज्ञ या सावधान (ऊर्जः-स्कम्भम्) बल या बलवानों के आधारभूत (पतिम्) पालक परमात्मा या राजा की हम उपासना करते हैं या सेवा करते हैं (संगृभाय) तू हमें अपने में या अपने सहारे में स्वीकार कर (ओजः कृष्व) हमारे में अध्यात्मबल या साहस को सम्पादित कर (त्वे-अपि) हम तुझ में-तेरे  आश्रित हैं (यथा केनिपानां वृधे-इनः-असः) जिससे तू मेधावी स्तुति करनेवालों या प्रशंसकों का स्वामी है ॥४॥
Connotation: - परमात्मा संसार का संचालक तथा सर्वज्ञ, बलों का आधार और हमारा रक्षक है, स्वामी है। हमें उसकी उपासना करनी चाहिये। एवं राजा-राष्ट्र के संचालक को प्रत्येक गतिविधि में सावधान, सैन्य आदि बलों का रखनेवाला और प्रजापालक होना चाहिए ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (एव) अत एव यतस्त्वम् (धरुणे-आवृषायसे) संसारस्य राष्ट्रस्य वा धारणनिमित्तं बलं प्रसारयसि, तस्मात् त्वाम् (द्रोणसाचम्) द्रवन्ति कर्मकरणाय प्राणिनः प्रजाजनाश्च यस्मिन् तस्य संसारस्य राष्ट्रस्य वा साचयितारं गमयितारं चालयितारम् “सचति गतिकर्मा” [निघ० २।१४] (सचेतसम्) सर्वज्ञं सदा सावधानं वा (ऊर्जः स्कम्भम्) बलस्य बलवतश्चाधारभूतम् (पतिम्) पालकं त्वां परमात्मानं राजानं वा वयमुपास्महे सेवामहे वेति शेषः (संगृभाय) त्वमस्मान् स्वस्मिन् स्वाधारे वा सम्यक् गृहाण (ओजः कृष्व) अस्मासु-अध्यात्मबलं साहसं वा सम्पादय (त्वे अपि) वयं त्वयि-आश्रिताः स्मः (यथा केनिपानां वृधे-इनः-असः) यतो हि त्वमस्माकं मेधाविनां स्तोतॄणां प्रशंसकानां वा “केनिपः-मेधाविनाम” [निघ० ३।१५] वृद्धये-ईश्वरः-स्वामी “इन ईश्वरनाम” [निघ० २।२३] असि ॥४॥