Go To Mantra

कुह॑ स्विद्दो॒षा कुह॒ वस्तो॑र॒श्विना॒ कुहा॑भिपि॒त्वं क॑रत॒: कुहो॑षतुः । को वां॑ शयु॒त्रा वि॒धवे॑व दे॒वरं॒ मर्यं॒ न योषा॑ कृणुते स॒धस्थ॒ आ ॥

English Transliteration

kuha svid doṣā kuha vastor aśvinā kuhābhipitvaṁ karataḥ kuhoṣatuḥ | ko vāṁ śayutrā vidhaveva devaram maryaṁ na yoṣā kṛṇute sadhastha ā ||

Pad Path

कुह॑ । स्वि॒त् । दो॒षा । कुह॑ । वस्तोः॑ । अ॒श्विना॑ । कुह॑ । अ॒भि॒ऽपि॒त्वम् । क॒र॒तः॒ । कुह॑ । ऊ॒ष॒तुः॒ । कः । वा॒म् । श॒यु॒ऽत्रा । वि॒धवा॑ऽइव । दे॒वर॑म् । मर्य॑म् । न । योषा॑ । कृ॒णु॒ते॒ । स॒धऽस्थे॑ । आ ॥ १०.४०.२

Rigveda » Mandal:10» Sukta:40» Mantra:2 | Ashtak:7» Adhyay:8» Varga:18» Mantra:2 | Mandal:10» Anuvak:3» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (अश्विना) हे विवाहित स्त्री-पुरुषों ! तुम दोनों (कुह दोषा) किस स्थान में रात्रि को (कुह वस्तोः) और कहाँ दिन में (कुह-अभिपित्वं करतः) कहाँ भोजनादि की अभिप्राप्ति करते हो (कुह-ऊषतुः) कहाँ वास करते हो (वां शयुत्रा कः) तुम दोनों का शयनाश्रम कौन सा है (विधवा-इव देवरम्) जैसे विधवा और देवर का नियोग हो जाने पर व्यवहार होता है (मर्यं न योषा सधस्थं कृणुते) जैसे वर के प्रति वधू सहस्थान बनाती है, ऐसे विवाहित स्त्री-पुरुषों ! तुम्हारा व्यवहार हो ॥२॥
Connotation: - गृहस्थ स्त्री-पुरुषों को सदा प्रेम के साथ रहना चाहिए। जैसे विवाहकाल में वर-वधू स्नेह करते थे, वह स्नेह बना रहे। कदाचित् मृत्यु आदि कारणवश दोनों का वियोग हो जाये, तो सन्तान की इच्छा होने पर नियोग से सन्तानलाभ कर सकते हैं ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अश्विना) हे विवाहितौ स्त्रीपुरुषौ ! युवाम् (कुह दोषा) कस्मिन् स्थाने रात्रौ (कुह वस्तोः) कस्मिन् स्थाने दिने (कुह-अभिपित्वं करतः) कुत्राभिप्राप्तिं भोजनादिकस्य कुरुथः “पुरुषव्यत्ययश्छान्दसः” (कुह-ऊषतुः) कुह वासं कुरुथः (वां शयुत्रा कः) युवयोः शयनाश्रमः कः (विधवा-इव देवरम्) यथा देवरं द्वितीयवरं नियोगेन प्राप्तं विधवा कृणुते (मर्यं न योषा सधस्थे कृणुते) यथा वरं प्रति वधूः सहस्थानं करोति तथा गृहस्थस्त्रीपुरुषौ युवां वर्तयथ सहस्थानं च कुरुथः ॥२॥