Go To Mantra

जी॒वं रु॑दन्ति॒ वि म॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नर॑: । वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मय॒: पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥

English Transliteration

jīvaṁ rudanti vi mayante adhvare dīrghām anu prasitiṁ dīdhiyur naraḥ | vāmam pitṛbhyo ya idaṁ samerire mayaḥ patibhyo janayaḥ pariṣvaje ||

Pad Path

जी॒वम् । रु॒द॒न्ति॒ । वि । म॒य॒न्ते॒ । अ॒ध्व॒रे । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । दी॒धि॒युः॒ । नरः॑ । वा॒मम् । पि॒तृऽभ्यः॑ । ये । इ॒दम् । स॒म्ऽए॒रि॒रे । मयः॑ । पति॑ऽभ्यः । जन॑यः । प॒रि॒ऽस्वजे॑ ॥ १०.४०.१०

Rigveda » Mandal:10» Sukta:40» Mantra:10 | Ashtak:7» Adhyay:8» Varga:19» Mantra:5 | Mandal:10» Anuvak:3» Mantra:10


Reads times

BRAHMAMUNI

Word-Meaning: - (जीवं रुदन्ति) पुत्र की प्राप्ति के लिए गृहस्थजन आर्द्रभाव से प्रार्थना करते हैं (अध्वरे विमयन्ते) विवाहयज्ञ में विशिष्ट प्रतिज्ञारूप वचन बोलते हैं (दीर्घां प्रसितिम्-अनु नरः-दीधियुः) दीर्घकालवाली स्नेहबन्धनी को मनुष्य प्रकाशित करते हैं-प्रदर्शित करते हैं-व्यवहार में लाते हैं (पितृभ्यः-वामम्) अपने पिता आदि बड़े लोगों के लिए श्रेष्ठ वस्तु को समर्पित करते हैं (ये-इदं मयः समेरिरे) जो इस गार्हस्थ्य सुख को सम्पादित करते हैं (जनयः पतिभ्यः परिष्वजे) पत्नियाँ पतियों के लिए परिष्वङ्ग अर्थात् समागम करती हैं ॥१०॥
Connotation: - जो स्त्री-पुरुष गृहस्थ आश्रम को स्वीकार करते हैं, उन्हें आजीवन परस्पर स्नेहबन्धन की प्रतिज्ञा करनी चाहिए और उसे निभाना चाहिए। सन्तानप्राप्ति की आकाङ्क्षा गृहस्थी जनों को रखनी चाहिए ॥१०॥
Reads times

BRAHMAMUNI

Word-Meaning: - (जीवं रुदन्ति) पुत्रं तत्प्राप्त्यर्थं गृहस्था रुदन्ति-आर्द्रभावेन ब्रुवन्ति (अध्वरे विमयन्ते) विवाहप्रकरणके विवाहयज्ञे विशिष्टं प्रतिज्ञारूपं शब्दं कुर्वन्ति (दीर्घा प्रसितिम्-अनु नरः-दीधियुः) दीर्घकालिकां स्नेहबन्धनीमनुसृत्य नरा मनुष्याः प्रकाशयन्ति प्रकटयन्ति व्यवहरन्ति (पितृभ्यः-वामम्) स्वपितृभ्यो वननीयम् (ये-इदं मयः समेरिरे) ये खल्विदं सुखं सम्पादयन्ति, अतः (जनयः पतिभ्यः परिष्वजे) जायाः स्वपतिभ्यः परिष्वङ्गं कुर्वन्ति ॥१०॥