Go To Mantra

कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः । अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णय॑न्त॒ मर्ता॑: ॥

English Transliteration

kūcij jāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ | asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ ||

Pad Path

कूऽचि॑त् । जा॒य॒ते॒ । सन॑यासु । नव्यः॑ । वने॑ । त॒स्थौ॒ । प॒लि॒तः । धू॒मऽके॑तुः । अ॒स्ना॒ता । आपः॑ । वृ॒ष॒भः । न । प्र । वे॒ति॒ । सऽचे॑तसः । यम् । प्र॒ऽनय॑न्त । मर्ताः॑ ॥ १०.४.५

Rigveda » Mandal:10» Sukta:4» Mantra:5 | Ashtak:7» Adhyay:5» Varga:32» Mantra:5 | Mandal:10» Anuvak:1» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (कूचित्) कहीं (धूमकेतुः) धुँआ जिसको जतानेवाला है, ऐसा अग्नि (सनयासु जायते) पुरानी सूखी ओषधियों लकड़ियों में उत्पन्न होता है (वने तस्थौ पलितः-नव्यः) और कहीं जल में रहता हुआ शुभ्र नया सुन्दर अग्नि-विद्युद्रूप में उत्पन्न होता है, वह (अस्नाता-आपः) जलों में न बुझने योग्य है (वृषभः-न प्रवेति) वृषभ के समान बलवान् मेघ में दौड़ता है (यं सचेतसः-मर्ताः प्रणयन्त) जिसे प्रज्ञावान् जन प्रकट करते हैं ॥५॥
Connotation: - एक पार्थिव अग्नि है, जो धुएँ से जानी जाती है-धूमवान् है, सूखी लकड़ियों में उत्पन्न होती है। दूसरी विद्युत् रूप जो शुभ्र-श्वेत है, जल में स्थित होकर भी जल से भीगती बुझती नहीं है, जिसे प्रज्ञावान् जन उत्पन्न करते हैं। विद्युत् का आविष्कार किया जाना चाहिये, उससे अनेक उपयोग लिये जाते हैं ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (कूचित्-धूमकेतुः) कुत्रचित्-धूमः केतुर्ज्ञापको यस्य तथाभूतोऽग्निः (सनयासु) सनातनीषु पुरातनीषु-ओषधीषु शुष्कासु, सना शब्दाद् डयन् छान्दसः प्रत्ययः (जायते) उत्पद्यते (वने तस्थौ पलितः-नव्यः) अथ च कुत्रचित्-उदके स्थितः “वनमुदकम्” [निघ० १।१२] नवीनः प्रियदर्शनः पलितः शुभ्रः सन् स्थितो भवति विद्युद्रूपः, स च (अस्नाता-आपः) अस्नातः, सु स्थाने-आकारादेशश्छान्दसः, अनिमज्जितोऽप्सु भवति, व्यत्ययेन जस् प्रत्ययः। जलप्रभावरहितो भवति (वृषभः-न प्रवेति) वृषभः-इव बलवान् सन् मेघे प्रगच्छति (यं सचेतसः-मर्ताः) यं प्रज्ञावन्तो जनाः (प्रणयन्त) प्रकटयन्ति ॥५॥