Go To Mantra

स॒नेम॒ तत्सु॑स॒निता॑ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना॑गसः । ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो॑ भरेरत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

English Transliteration

sanema tat susanitā sanitvabhir vayaṁ jīvā jīvaputrā anāgasaḥ | brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe ||

Pad Path

स॒नेम॑ । तत् । सु॒ऽस॒निता॑ । स॒नित्व॑ऽभिः । व॒यम् । जी॒वाः । जी॒वऽपु॑त्राः । अना॑गसः । ब्र॒ह्म॒ऽद्विषः॑ । विष्व॑क् । एनः॑ । भ॒रे॒र॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ १०.३६.९

Rigveda » Mandal:10» Sukta:36» Mantra:9 | Ashtak:7» Adhyay:8» Varga:10» Mantra:4 | Mandal:10» Anuvak:3» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (वयं जीवपुत्राः-जीवाः-अनागसः) हम जीते हुवों के पुत्र स्वयं जीते हुए गृहस्थ लोग पाप से रहित (सनित्वभिः सुसनिता तत् सनेम) परमात्मज्ञान के सेवन करनेवालों के द्वारा दिये हुए सम्यक् सेवन किये हुए परमात्मज्ञान से अपने को संसेवित करनेवाले बनें (ब्रह्मद्विषः-एनः-विष्वक् भरेरत) परमात्मा से द्वेष करनेवाले नास्तिक जन उभरे हुए पाप को फलरूप में अपने अन्दर भरें-भोगें। आगे पूर्ववत् ॥९॥
Connotation: - पापरहित हुए, जीते हुए माता पिताओं के पुत्र जीते रहते हैं। परमात्मज्ञान को प्राप्त हुए विद्वान् द्वारा दिए गये परमात्मज्ञान के भागी होना चाहिये। परमात्मा से द्वेष करनेवाले नास्तिक जन पाप का फल भोगते हैं ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (वयं जीवपुत्राः-जीवाः-अनागसः) वयं जीवत्पुत्राः स्वयं जीवन्तो गृहस्थाः पापरहिताः सन्तः (सनित्वभिः सुसनिता तत् सनेम) परमात्मज्ञानसम्भाजकैः-दत्तेन सुसम्भक्तेन परमात्मज्ञानेन तत् परमात्मज्ञानं सम्भजेम (ब्रह्मद्विषः-एनः-विष्वक् भरेरत) ब्रह्मणः परमात्मनो द्वेष्टारो नास्तिका जना पापं विकीर्णमपि फलरूपेण तत्फलमिति यावत् स्वात्मनि भरन्तु भुञ्जीरन् अग्रे  पूर्ववत् ॥९॥