Go To Mantra

उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा॑व॒कमृ॒ष्वं स॒ख्याय॑ श॒म्भुव॑म् । रा॒यस्पोषं॑ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

English Transliteration

upa hvaye suhavam mārutaṁ gaṇam pāvakam ṛṣvaṁ sakhyāya śambhuvam | rāyas poṣaṁ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe ||

Pad Path

उप॑ । ह्व॒ये॒ । सु॒ऽहव॑म् । मारु॑तम् । ग॒णम् । पा॒व॒कम् । ऋ॒ष्वम् । स॒ख्याय॑ । श॒म्ऽभुव॑म् । रा॒यः । पोष॑म् । सौ॒श्र॒व॒साय॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ १०.३६.७

Rigveda » Mandal:10» Sukta:36» Mantra:7 | Ashtak:7» Adhyay:8» Varga:10» Mantra:2 | Mandal:10» Anuvak:3» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (सुहवं पावकम्) सुन्दर आह्वान करने योग्य पवित्रकारक (शम्भुवम्) कल्याणकारक (ऋष्वम्) महान् (मारुतं गणम्) जीवन्मुक्त विद्वानों के मण्डल को (सख्याय-उपह्वये) मित्रता के लिये अपने समीप आमन्त्रित करता हूँ (रायस्पोषम्) ज्ञानधन के पोषक (सौश्रवसाय) उत्तम श्रवण करानेवाले का (धीमहि) मन में चिन्तन करें-संकल्प करें। आगे पूर्व के समान ॥७॥
Connotation: - ऊँचे विद्वान्, जीवन्मुक्त, पवित्रकारक, कल्याणसाधक, ज्ञानधन के वर्द्धक तथा उपदेश देनेवाले महानुभावों की मित्रता और उनसे उपदेश का लाभ लेना चाहिये ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सुहवं पावकम्) शोभनह्वातव्यं पवित्रकारकम् (शम्भुवम्) शम्भावयितारं (ऋष्वम्) महान्तम् “ऋष्व महन्नाम” [निघं० ३।३] (मारुतं गणम्) जीवनमुक्तानां वृन्दम् “मरुतो देवविशः” [श० २।५।१।१२] (सख्याय-उपह्वये) सखित्वाय-उपमन्त्रये (रायस्पोषम्) ज्ञानधनस्य पोषकम् (सौश्रवसाय) शोभनश्रवणस्य श्रावयितारम् “द्वितीयार्थे चतुर्थी व्यत्ययेन” (धीमहि) ध्यायेम (तद्देवाना०) अग्रे पूर्ववत् ॥७॥