Go To Mantra

एन्द्रो॑ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पति॒: साम॑भिॠ॒क्वो अ॑र्चतु । सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

English Transliteration

endro barhiḥ sīdatu pinvatām iḻā bṛhaspatiḥ sāmabhir ṛkvo arcatu | supraketaṁ jīvase manma dhīmahi tad devānām avo adyā vṛṇīmahe ||

Pad Path

आ । इन्द्रः॑ । ब॒र्हिः । सीद॑तु । पिन्व॑ताम् । इळा॑ । बृह॒स्पतिः॑ । साम॑ऽभिः । ऋ॒क्वः । अ॒र्च॒तु॒ । सु॒ऽप्र॒के॒तम् । जी॒वसे॑ । मन्म॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ १०.३६.५

Rigveda » Mandal:10» Sukta:36» Mantra:5 | Ashtak:7» Adhyay:8» Varga:9» Mantra:5 | Mandal:10» Anuvak:3» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (जीवसे) जीवन के लिये (इन्द्रः-बर्हिः-आ सीदतु) ऐश्वर्यवान् परमात्मा हृदयाकाश में विराजमान हो-साक्षात् हो (इळा पिन्वताम्) अन्नरसरूप भोग-सामग्री शरीर को सींचे-परिपुष्ट करे (ऋक्वः-बृहस्पतिः-सामभिः-अर्चतु) स्तुति करनेवाला आत्मा शान्त स्तुतियों से परमात्मा की स्तुति करे (सुप्रकेतं मन्म धीमहि) अच्छे प्रज्ञान उत्तम निर्णय और मनन-विचार को हम धारण करें। (तद्देवा०) आगे पूर्ववत् ॥५॥
Connotation: - जीवनवृद्धि के लिए परमात्मा हृदय में साक्षात् हो। अन्न रसादि सामग्री हमारे शरीर को पुष्ट करे। आत्मा उत्तम स्तुतियों से परमात्मा की अर्चना करे। बुद्धि उत्तम निर्णय और मन अच्छा मनन करे, तो जीवन सफल है ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (जीवसे) जीवनहेतवे (इन्द्रः-बर्हिः-आसीदतु) ऐश्वर्यवान् परमात्मा हृदयाकाशे समन्तात् सीदति “लडर्थे लोट्’ (इळा पिन्वताम्) अन्नरसात्मिका सामग्री शरीरं सिञ्चतु (ऋक्वः- बृहस्पतिः-सामभिः-अर्चतु) स्तुतिमान् स्तुतिकर्त्ताऽऽत्मा “बृहस्पतिर्म आत्मा नृमणा नाम हृद्यः” [अथर्वः० १६।३।५] शान्तवाग्भिः स्तुतिभिः “यद्ध वै शिवं शान्तं वाचस्तत्साम” [जै० ३।५३] परमात्मानमर्चतु (सुप्रकेतं मन्म धीमहि) शोभनप्रज्ञानं मननं च वयं धारयेम (तद्देवा०) पूर्ववत् ॥५॥