Go To Mantra

श्रेष्ठं॑ नो अ॒द्य स॑वित॒र्वरे॑ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ । रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

English Transliteration

śreṣṭhaṁ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi | rāyo janitrīṁ dhiṣaṇām upa bruve svasty agniṁ samidhānam īmahe ||

Pad Path

श्रेष्ठ॑म् । नः॒ । अ॒द्य । स॒वि॒तः॒ । वरे॑ण्यम् । भा॒गम् । आ । सु॒व॒ । सः । हि । र॒त्न॒ऽधाः । असि॑ । रा॒यः । जनि॑त्रीन् । धि॒षणा॑म् । उप॑ । ब्रु॒वे॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥ १०.३५.७

Rigveda » Mandal:10» Sukta:35» Mantra:7 | Ashtak:7» Adhyay:8» Varga:7» Mantra:2 | Mandal:10» Anuvak:3» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (सवितः) हे प्रेरक परमात्मन् ! तू (अद्य) इस जन्म में हमारे लिए (नः) श्रेष्ठ करनेवाले योग्य अध्यात्म सुखलाभ मोक्ष को प्राप्त करा (सः-हि रत्नधाः-असि) वह तू ही रमणीय धनों या सुखों का अत्यन्त धारक और देनेवाला है। (रायः जनित्रीं धिषणाम्) रमणीय धन भोग की सम्पन्न करानेवाली वाणी को (उप ब्रुवे) उपासनारूप में प्रस्तुत करता हूँ ॥७॥
Connotation: - परमात्मा की उपासना से वह सर्वश्रेष्ठ मोक्षसुख और सांसारिक सच्चे सुख को ही प्रदान करता है ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सवितः) हे प्रेरयितः परमात्मन् ! त्वम् (अद्य) अस्मिन् जन्मनि (नः) अस्मभ्यम् (श्रेष्ठं वरेण्यं भागम्-आसुव) प्रशस्यतमं वर्तुमर्हमनिवार्यं वरणीयमध्यात्मलाभरूपं भागं प्रापय (सः-हि रत्नधाः-असि) स त्वं हि रमणीयानां धनानां सुखानां वाऽतिशयेन धारको दाता च भवसि (रायः-जनित्रीं घिषणाम्) रमणीयस्य धनस्य प्रादुर्भावयित्रीं वाचम् (उपब्रुवे) उपस्तौमि ॥७॥