Go To Mantra

स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३॒॑ शूशु॑जानः । अ॒क्षासो॑ अस्य॒ वि ति॑रन्ति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥

English Transliteration

sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ | akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni ||

Pad Path

स॒भाम् । ए॒ति॒ । कि॒त॒वः । पृ॒च्छमा॑नः । जे॒ष्यामि॑ । इति॑ । त॒न्वा॑ । शूशु॑जानः । अ॒क्षासः॑ । अ॒स्य॒ । वि । ति॒र॒न्ति॒ । काम॑म् । प्र॒ति॒ऽदीव्ने॑ । दध॑तः । आ । कृ॒तानि॑ ॥ १०.३४.६

Rigveda » Mandal:10» Sukta:34» Mantra:6 | Ashtak:7» Adhyay:8» Varga:4» Mantra:1 | Mandal:10» Anuvak:3» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (कितवः-तन्वा शूशुजानः पृच्छमानः सभाम्-एति) जुआ खेलनेवाला शरीर से आवेश में आता हुआ द्यूतक्रीडा में प्रसिद्ध हुआ पूछने-हेतु जुआरी की मण्डली में जाता है (जेष्यामि) प्रकट करता है कि मैं जीतूँगा (प्रतिदीव्ने-अक्षासः-अस्य कृतानि-आदधतः कामं वि तरन्ति) जुए में प्रतिपक्ष को लक्ष्य करके पाशे इसके कर्मों को भलीभाँति धारण करते हुए के यथेच्छ जय को प्रदान करते हैं ॥६॥ 
Connotation: - जुआरी शरीर में आवेश खाया हुआ, बोलता हुआ जुआरियों की मण्डली में जय की इच्छा से जाता है। प्रतिपक्षी को लक्ष्य करके कि ये पाशे मुझे जय दिलाएँगे, ऐसी उसकी भावना है ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (कितवः-तन्वा शूशुजानः पृच्छमानः सभाम्-एति) द्यूत-क्रीडी जनः शरीरेण दीप्यमानः कितवकर्मणि प्रसिद्धः पृच्छमानः प्रष्टुं यतमानः कितवः सभां गच्छति (जेष्यामि) अहं जयं करिष्यामि (प्रतिदीव्ने-अक्षासः-अस्य कृतानि-आदधतः कामं वितरन्ति) द्यूते प्रतिपक्षिणे-प्रतिपक्षिणं लक्षयित्वा-अक्षाः-अस्य कितवस्य द्यूतकर्मणि समन्ताद् धारयतः कितवस्य कामं जयं प्रयच्छन्ति ॥६॥