Go To Mantra

वी॑न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत । ये त्वा॒ वह॑न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वन्तु वग्व॒नाँ अ॑रा॒धस॑: ॥

English Transliteration

vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta | ye tvā vahanti muhur adhvarām̐ upa te su vanvantu vagvanām̐ arādhasaḥ ||

Pad Path

वि । इ॒न्द्र॒ । या॒सि॒ । दि॒व्यानि॑ । रो॒च॒ना । वि । पार्थि॑वानि । रज॑सा । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । वह॑न्ति । मुहुः॑ । अ॒ध्व॒रान् । उप॑ । ते । सु । व॒न्व॒न्तु॒ । व॒ग्व॒नान् । अ॒रा॒धसः॑ ॥ १०.३२.२

Rigveda » Mandal:10» Sukta:32» Mantra:2 | Ashtak:7» Adhyay:7» Varga:29» Mantra:2 | Mandal:10» Anuvak:3» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (पुरुष्टुत-इन्द्र) हे बहुत स्तुतियोग्य परमात्मन् ! (दिव्यानि रोचना वि यासि) तू आकाश में प्रकाशमान नक्षत्रों में व्याप्त हो रहा है। (पार्थिवानि रजसा वि) पृथ्वीसम्बन्धी रञ्जनात्मक-मनोरञ्जन करनेवाली वस्तुओं में व्याप्त रहा है (ये मुहुः-अध्वरान् त्वा वहन्ति) जो आत्मयज्ञों का सेवन करते हैं (ते) वे जन (अराधसाः) धनरहित होते हुए भी (वग्वनान्) स्तुतिवाणी के द्वारा सेवनीय विशेष सुखों को (सु-उप वन्वन्तु) सुगमता से सेवन करते हैं ॥२॥
Connotation: - परमात्मा आकाश गृह नक्षत्रों और पृथ्वी के मनोभावन पदार्थों में यहाँ पर व्याप्त हो रहा है। उपासक जन उसकी स्तुति द्वारा विशेष सुख प्राप्त करते हैं ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (पुरुष्टुत-इन्द्र) हे बहुस्तोतव्य परमात्मन् ! (दिव्यानि रोचना वि यासि) त्वं दिवि भवानि प्रकाशमयानि नक्षत्राणि व्याप्नोषि (पार्थिवानि रजसा वि) पृथिव्यां भवानि रजांसि रजनात्मकानि वस्तूनि च व्याप्नोषि ‘रजसा’ “सुपां सुलुक् पूर्वसवर्णाच्छेया ………” [अष्टा०७।१।३९] इत्याकारादेशः। (ये मुहुः-अध्वरान् त्वा वहन्ति) ये आत्मयाजिनस्त्वां लक्षयित्वा-अध्यात्मयज्ञान्-अनुतिष्ठन्ति (ते) ते जनाः (अराधसः) धनरहिताः अपि (वग्वनान्) स्तुतिवाण्या सेवनीयान् सुखविशेषान् (सु-उप वन्वन्तु) सुगमतया सम्भजन्ताम्-इति देवयानमार्गस्य वर्णनम् ॥२॥