Go To Mantra

आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदन्देव॒यन्ती॑: । अध्व॑र्यवः सुनु॒तेन्द्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥

English Transliteration

āgmann āpa uśatīr barhir edaṁ ny adhvare asadan devayantīḥ | adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā ||

Pad Path

आ । अ॒ग्म॒न् । आपः॑ । उ॒श॒तीः । ब॒र्हिः । आ । इ॒दम् । नि । अ॒ध्व॒रे । अ॒स॒द॒न् । दे॒व॒ऽयन्तीः॑ । अध्व॑र्यवः । सु॒नु॒त । इन्द्रा॑य । सोम॑म् । अभू॑त् । ऊँ॒ इति॑ । वः॒ । सु॒ऽशका॑ । दे॒व॒ऽय॒ज्या ॥ १०.३०.१५

Rigveda » Mandal:10» Sukta:30» Mantra:15 | Ashtak:7» Adhyay:7» Varga:26» Mantra:5 | Mandal:10» Anuvak:3» Mantra:15


Reads times

BRAHMAMUNI

Word-Meaning: - (अध्वरे) राजसूययज्ञ में (उशतीः-देवयन्तीः-आपः) सुख की कामना करती हुई तथा सुखदाता राजा को अपने ऊपर शासनकर्ता चाहनेवाली प्रजाएँ (आ-अग्मन्) आती हैं और (इदं बर्हिः-नि-असदन्) इस यज्ञमण्डप को प्राप्त होती हैं (अध्वर्यवः) हे राजसूययज्ञ के नेता विद्वानों ! तुम (इन्द्राय) राजा के लिये (सोमं सुनुत) राजैश्वर्यपद को सम्पन्न करो (वः-देवयज्या सुशका-अभूत्) तुम्हारे सुखदाता राजा का यज्ञ प्रजा के सहयोग से सुगमतापूर्वक कर सकना सम्भव है ॥१५॥
Connotation: - प्रजाएँ अपने ऊपर सुखदाता शासनकर्ता राजा को चाहती हैं। वे राजसूययज्ञ में विराजें और ऋत्विज् लोग राजसूययज्ञ को चलाते हुए प्रजा के सहयोग से राजा के राज्यैश्वर्य पद को सम्पन्न करें ॥१५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अध्वरे) राजसूययज्ञे (उशतीः-देवयन्तीः-आपः) सुखं कामयमानास्तथा सुखदातारं राजानं स्वोपरि शासनकर्त्तारमिच्छन्त्यः प्रजाः (आ-अग्मन्) आगच्छन्-आगच्छन्ति, अथ (इदं बर्हिः-नि-असदन्) इमं यज्ञमण्डपमुपाविशन्-उपविशन्ति (अध्वर्यवः) हे राजसूययज्ञस्य नेतारः ! यूयम् (इन्द्राय) राज्ञे (सोमं सुनुत) सोम्यं राजैश्वर्यपदं सम्पन्नं कुरुत (वः-देवयज्या सुशका-अभूत्) युष्माकं सुखदातू राज्ञ इष्टिः प्रजासहयोगेन सुगमतया कर्तुं शक्या सम्भवति ॥१५॥