Go To Mantra

प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति । म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ॥

English Transliteration

pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti | mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim ||

Pad Path

प्र । दे॒व॒ऽत्रा । ब्रह्म॑णे । गा॒तुः । ए॒तु॒ । अ॒पः । अच्छ॑ । मन॑सः । न । प्रऽयु॑क्ति । म॒हीम् । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । पृ॒थु॒ऽज्रय॑से । री॒र॒ध॒ । सु॒ऽवृ॒क्तिम् ॥ १०.३०.१

Rigveda » Mandal:10» Sukta:30» Mantra:1 | Ashtak:7» Adhyay:7» Varga:24» Mantra:1 | Mandal:10» Anuvak:3» Mantra:1


Reads times

BRAHMAMUNI

इस सूक्त में राजा और प्रजा के धर्मों का उपदेश किया गया है।

Word-Meaning: - (ब्रह्मणे) प्रजापति के लिये प्रजापालक पदप्राप्ति के लिये-राजपद-प्राप्ति के लिये नवीन राजा (गातुः) प्रगतिशील (अपां नपात्) प्रजाओं को न गिरानेवाला-प्रजाओं का रक्षक (देवत्रा-अपः-अच्छ प्र-एतु) देवभाववाली मनुष्यप्रजाओं को साक्षात् प्राप्त हो (मनसः-न प्रयुक्ति) जैसे मन का प्रजोजन-अभीष्ट प्राप्त होता है, सामने आता है (मित्रस्य वरुणस्य महीं धासिं सुवृक्तिम्) संसार में कर्म करने के लिये तथा मोक्ष में वरनेवाले परमात्मा की विधान की हुई महती धारण करने योग्य राजभुक्ति-भोगसामग्री तथा सुगमता से त्यागने योग्य दुःखप्रवृत्ति जिससे हो अर्थात् मुक्ति को (पृथुज्रयसे रीरध) विस्तृत ज्ञान वेगवाले नवीन राजा के लिये हे पुरोहित ! तू घोषित कर समझा, बतला ॥१॥
Connotation: - राजा राजपद पर विराजमान होकर प्रजाओं के रक्षणहेतु उनसे सम्पर्क बनाये रखे और पुरोहित को चाहिये कि वह राजा को ऐश्वर्यभोग के साथ-साथ मुक्तिप्राप्ति के साधनों का उपदेश देता रहे ॥१॥
Reads times

BRAHMAMUNI

अत्र सूक्ते राजप्रजाधर्मा उपदिश्यन्ते।

Word-Meaning: - (ब्रह्मणे) प्रजापतये प्रजापतित्वाय प्रजापतिपदप्राप्तये प्रजापालकराजपदाय “प्रजापतिर्वै ब्रह्मा” [काठ०-१४।७] सोमः सोम्यो नवराजः (गातुः) प्रगतिशीलः (अपां नपात्) प्रजा न पातयिता-प्रजारक्षकः (देवत्रा-अपः अच्छ प्र-एतु) देवभाववतीः “देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्यो-र्बहुलम्” [अष्टा० ५।४।५६] इति द्वितीयायाः त्राप्रत्ययः मनुष्यप्रजाः “मनुष्या वा आपश्चन्द्राः” [श० ७।३।१।२०] “आपः आप्ताः प्रजाः” [यजु० ६।२७ दयानन्दः] आभिमुख्येन साक्षात् प्रगच्छतु (मनसः न प्रयुक्ति) यथा मनसः प्रयोजनं स्वाभीष्टं प्रगच्छति (मित्रस्य वरुणस्य महीं धासिं सुवृक्तिम्) संसारे कर्मकरणाय प्रेरकस्य मोक्षे वरयितुः परमात्मन-स्तद्विहितां महतीं धारणीयां भुक्तिं राज्यभुक्तिं तथा सुगमतया वर्जनयोग्या दुःखप्रवृत्तिर्यया तां मुक्तिं च “सुवृक्तिं सुष्ठु वर्जयन्ति दुःखानि यया ताम्” [ऋ० ७।३६।२ दयानन्दः] (पृथुज्रयसे रीरध) विस्तृतो ज्ञानवेगो यस्य तस्मै नवराजाय राजपदप्रतिष्ठिताय “पृथुज्रयाः पृथुजवः” [निरु० ५।१०] हे पुरोहित ! राधय घोषय-उपदिश च ॥१॥