Go To Mantra

प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् । गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नै॑: ॥

English Transliteration

preraya sūro arthaṁ na pāraṁ ye asya kāmaṁ janidhā iva gman | giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ ||

Pad Path

प्र । ई॒र॒य॒ । सूरः॑ । अर्थ॑म् । न । पा॒रम् । ये । अ॒स्य॒ । काम॑म् । ज॒नि॒धाःऽइ॑व । ग्मन् । गिरः॑ । च॒ । ये । ते॒ । तु॒वि॒ऽजा॒त॒ । पू॒र्वीः । नरः॑ । इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्नैः॑ ॥ १०.२९.५

Rigveda » Mandal:10» Sukta:29» Mantra:5 | Ashtak:7» Adhyay:7» Varga:22» Mantra:5 | Mandal:10» Anuvak:2» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (तुविजात-इन्द्र) हे बहुत गुणों से प्रसिद्ध ऐश्वर्यवन् परमात्मन् ! सूर्य जैसे रश्मि को प्रेरित करता है, वैसे मुझ प्रार्थी मुमुक्षु को मोक्ष के प्रति प्रेरित कर (ये) जो मुमुक्षुजन (अस्य कामं जनिधाः-इव ग्मन्) इस मोक्ष के काम को भार्या के धारण करनेवाले गृहस्थ जैसे गृहस्थाश्रम को प्राप्त होते हैं, वैसे उपासक जन मोक्ष को प्राप्त होते हैं (च) और (गिरः-पूर्वीः) श्रेष्ठ स्तुतियाँ (ते) तेरे लिये (ये नरः) जो मुमुक्षुजन (अन्नैः प्रतिशिक्षन्ति) उपासनारस को प्रदान करते हैं ॥५॥
Connotation: - परमात्मा की स्तुति करनेवाले तथा उपासनारसों को भेंट देनेवाले उपासक जन अपने अभीष्ट मोक्ष को प्राप्त होते हैं, जैसे गृहस्थजन गृहस्थाश्रम के सुख को प्राप्त होते हैं ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (तुविजात-इन्द्र) बहुगुणप्रसिद्ध-ऐश्वर्यवन् परमात्मन् (सूरः न-अर्थं पारं प्रेरय) सूर्यो यथा रश्मिं प्रेरयति तथा त्वमर्थमर्थवन्तमर्थिनं मुमुक्षुं पारं मोक्षं प्रति प्रेरय (ये) ये मुमुक्षवः (अस्य कामं जनिधाः-इव ग्मन्) अस्य मोक्षस्य कामं धारयन्तो भार्या धारयन्तो गृहस्था इव गृहस्थाश्रमं प्राप्नुवन्ति तद्वदुपासकाः सन्ति (च) अथ च (गिरः पूर्वीः) स्तुतीः श्रेष्ठाः (ते) तुभ्यम् (ये नरः) ये मुमुक्षवो जनाः (अन्नैः प्रतिशिक्षन्ति) उपासनारसान् “द्वितीयार्थे तृतीया व्यत्ययेन” प्रयच्छन्ति ॥५॥