Go To Mantra

ए॒वा हि मां त॒वसं॑ व॒र्धय॑न्ति दि॒वश्चि॑न्मे बृह॒त उत्त॑रा॒ धूः । पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रंय हि मा॒ जनि॑ता ज॒जान॑ ॥

English Transliteration

evā hi māṁ tavasaṁ vardhayanti divaś cin me bṛhata uttarā dhūḥ | purū sahasrā ni śiśāmi sākam aśatruṁ hi mā janitā jajāna ||

Pad Path

ए॒व । हि । माम् । त॒वस॑म् । व॒र्धय॑न्ति । दि॒वः । चि॒त् । मे॒ । बृ॒ह॒तः । उत्ऽत॑रा । धूः । पु॒रु । स॒हस्रा॑ । नि । शि॒शा॒मि॒ । सा॒कम् । अ॒श॒त्रुम् । हि । मा॒ । जनि॑ता । ज॒जान॑ ॥ १०.२८.६

Rigveda » Mandal:10» Sukta:28» Mantra:6 | Ashtak:7» Adhyay:7» Varga:20» Mantra:6 | Mandal:10» Anuvak:2» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (एव हि) इस प्रकार (मां तवसम्) मुझ बलवान् आत्मा व राजा को (वर्धयन्ति) शरीराङ्ग या राज्याङ्ग समृद्ध करते हैं (बृहतः-दिवः-चित्-मे-उत्तरा धूः) महान् द्युलोक से भी उत्कृष्ट मेरी धारणाशक्ति है, जिससे मैं शरीर को या राष्ट्र को धारण करता हूँ। (पुरु सहस्रा साकं नि शिशामि) बहुत सहस्र-असंख्य दोषों को या शत्रुओं को एक साथ क्षीण करता हूँ, विनष्ट करता हूँ (जनिता माम्-अशत्रुं हि जजान) उत्पादक परमात्मा शरीर में मुझ आत्मा को या राष्ट्र में मुझ राजा को शत्रुरहित प्रकट करता है ॥६॥
Connotation: - शरीर में आत्मा बलवान् होता है। उसे शरीराङ्ग समृद्ध करते हैं। उसकी शरीर को धारण करने की शक्ति द्युलोक से भी उत्कृष्ट होती है, सहस्रों दोषों को क्षीण कर देता है। परमात्मा इसे शत्रुरहित शरीर में प्रकट करता है तथा राष्ट्र में राजा बलवान् होता है। उसे राज्य के अङ्ग समृद्ध करते हैं। उसकी राष्ट्र को धारण करने की शक्ति द्युलोक से भी उत्कृष्ट होती है। वह सहस्रों शत्रुओं को एक साथ नष्ट कर देता है। परमात्मा उसे शत्रुरहित बनाता है ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (एव हि) एवं खलु (मां तवसम्) मां बलवन्तम्-आत्मानं राजानं वा (वर्धयन्ति) समृद्धं कुर्वन्ति शरीराङ्गाणि राज्याङ्गानि वा (बृहतः दिवः चित् मे उत्तरा धूः) महतो द्युलोकादपि ममोत्कृष्टा धारणशक्तिरस्ति, यतोऽहं शरीरं राष्ट्रं वा धारयामि (पुरु सहस्रा साकं नि शिशामि) पुरूणि-बहूनि-सहस्राणि-असंख्यानि दोषाणां शत्रूणां वा सकृदेव तनूकरोमि-चूर्णयामि-विनाशयामि अत्र “शो तनूकरणे” [दिवादि०] ततः “बहुलं छन्दसि” [अष्टा० २।४।७६] इति श्यन्स्थाने श्लुः (जनिता माम्-अशत्रुं हि जजान) जनयिता परमात्मा मां आत्मानं राजानं वा शरीरे राष्ट्रे वा शत्रुरहितं प्रादुर्भावयति ॥६॥