Go To Mantra

ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मन्धि । आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥

English Transliteration

etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi | āpaś cid asya vi naśanty arthaṁ sūraś ca marka uparo babhūvān ||

Pad Path

ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ । आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥ १०.२७.२०

Rigveda » Mandal:10» Sukta:27» Mantra:20 | Ashtak:7» Adhyay:7» Varga:18» Mantra:5 | Mandal:10» Anuvak:2» Mantra:20


Reads times

BRAHMAMUNI

Word-Meaning: - (मे प्रमरस्य) मेरे मरणशील जीर्ण धर्मवाले शरीर के (एतौ गावौ युक्तौ) ये गतिशील शरीर में युक्त हुए प्राण-अपानों को (मा-उ-सु) न ही (मुहुः प्रसेधीः) हे परमात्मन् ! बार बार देह से पृथक् कर (ममन्धि) तथा मेरे प्रार्थनावचन को मान स्वीकार कर (अस्य) इस मुझ प्रार्थना करते हुए के (आपः-चित्) कामनाएँ इच्छाएँ भी (अर्थं वि नशन्ति) प्रार्थनीय मोक्ष के प्रति जा रही हैं। (मर्कः सूरः-च) शोधक सूर्य की भाँति मुख्य प्राण भी (उपरः-बभूवान्) मेघ के समान जीवनरस का सींचनेवाला हो ॥२०॥
Connotation: - मरणधर्मशील प्राण-अपान गति करते हैं। बारम्बार शरीर पृथक् होते रहते हैं। पुनः-पुनः जन्मधारण करने के निमित्त बनते हैं। उपासक की आन्तरिक भावनाएँ पुनः-पुनः शरीरधारण करने से बचकर मोक्ष को चाहती हैं ॥२०॥
Reads times

BRAHMAMUNI

Word-Meaning: - (मे प्रमरस्य) मम मदीयस्य प्रकृष्टं मरणशीलस्य जीर्णधर्मणः शरीरस्य (एतौ गावौ युक्तौ) इमौ गतिमन्तौ शरीरे युक्तौ प्राणापानौ ( मा उ सु) नैव (मुहुः प्रसेधीः) हे परमात्मन् ! पुनः पुनर्देहात् पृथक् कुरु (ममन्धि) इत्थं मे प्रार्थनावचनं मन्यस्व (अस्य) मम प्रार्थयमानस्य (आपः-चित्) कामाः खल्वपि “आपो वै सर्वे कामाः” [श० १०।५।४।१५] (अर्थं विनशन्ति) अर्थनीयं प्रार्थनीयं मोक्षं प्रति व्याप्नुवन्ति विशेषेण गच्छन्ति (मर्कः सूरः च) शोधकः सूर्य इव मुख्यप्राणश्च (उपरः-बभूवान्) मेघ इव “उपराः मेघनाम” [निघ० १।१०] जीवनरससेचको भवतु ॥२०॥