Go To Mantra

अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानम् । सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥

English Transliteration

apaśyaṁ grāmaṁ vahamānam ārād acakrayā svadhayā vartamānam | siṣakty aryaḥ pra yugā janānāṁ sadyaḥ śiśnā pramināno navīyān ||

Pad Path

अप॑श्यम् । ग्रामम् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् । सिस॑क्ति । अ॒र्यः । प्र । यु॒गा । जना॑नाम् । स॒द्यः । शि॒श्ना । प्र॒ऽमि॒ना॒नः । नवी॑यान् ॥ १०.२७.१९

Rigveda » Mandal:10» Sukta:27» Mantra:19 | Ashtak:7» Adhyay:7» Varga:18» Mantra:4 | Mandal:10» Anuvak:2» Mantra:19


Reads times

BRAHMAMUNI

Word-Meaning: - (अचक्रया स्वधया वर्त्तमानम्) चक्ररहित एकदेशी गतिरहित अर्थात् सर्वत्र गतिवाली स्वधारणा व्यापक प्रवृत्ति से वर्त्तमान (ग्रामं वहमानम्-आरात्-अपश्यम्) जड़ जङ्गम समूह को-संसार को वहन करते हुए परमात्मा को दूर से भी या समीप से ही आन्तरिक दृष्टि से जानता हूँ (नवीयान् सद्यः शिश्ना प्रमिनानः) प्रथम से ही पूर्ण शक्तिमान् होता हुआ, उत्पन्न होनेवाले प्राणियों की गुप्त इन्द्रियों को तुरन्त प्राप्त कराता हुआ-प्रकट करता हुआ (जनानां युगा-अर्यः-प्र सिसक्ति) जायमान उत्पन्न होनेवाले प्राणियों के युगलों स्त्री-पुरुषों को भली-भाँति नियुक्त करता है-नियत करता है ॥१९॥
Connotation: - परमात्मा अपनी विभु गति से जड़-जङ्गम-प्राणीसमूहरूप संसार को चलाता है और वह प्रथम से ही उत्पन्न होनेवाले प्राणियों के गुप्त इन्द्रियों को प्रकट करता हुआ स्त्री-पुरुषरूप युगलों को नियत करता है। जिससे कि प्राणी-संसार चले-चलता रहे ॥१९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अचक्रया स्वधया वर्त्तमानम्) चक्ररहितया खल्वेकदेशिगतिरहितया सर्वत्र गतिमत्या स्वधारणया विभुप्रवृत्त्या वर्त्तमानम् (ग्रामं वहमानम्-आरात्-अपश्यम्) जडजङ्गमग्रामं चराचरसमूहं संसारं वहन्तं परमात्मानमहमाराद् दूराद् यद्वा समीपात् “आराद् दूरसमीपयोः” [अव्ययार्थनिबन्धनम्] पश्यामि अन्तर्दृष्ट्या जानामि (नवीयान् सद्यः शिश्ना प्रमिनानः) प्रथमतः पूर्णशक्तिमान् सन् जायमानानां शिश्नानि गुप्तेन्द्रियाणि सद्यः प्रमिनानः प्रगमयन्-प्रकटयन् “मिनाति गतिकर्मा” [निघं० २।४] (जनानां युगा-अर्यः प्रसिषक्ति) जायमानानां युगानि युग्मानि प्रकर्षेण समवयति संयुक्तानि करोति ॥१९॥