Go To Mantra

त्वं नो॑ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा॑ । यत्सीं॒ हव॑न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा॑तौ॒ विव॑क्षसे ॥

English Transliteration

tvaṁ no vṛtrahantamendrasyendo śivaḥ sakhā | yat sīṁ havante samithe vi vo made yudhyamānās tokasātau vivakṣase ||

Pad Path

त्वम् । नः॒ । वृ॒त्र॒ह॒न्ऽत॒म॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । शि॒वः । सखा॑ । यत् । सी॒म् । हव॑न्ते । स॒म्ऽइ॒थे । वि । वः॒ । मदे॑ । युध्य॑मानाः । तो॒कऽसा॑तौ । विव॑क्षसे ॥ १०.२५.९

Rigveda » Mandal:10» Sukta:25» Mantra:9 | Ashtak:7» Adhyay:7» Varga:12» Mantra:4 | Mandal:10» Anuvak:2» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (वृत्रहन्तम-इन्दो) हे अत्यन्त पापविनाशक ! आनन्दरसपूर्ण परमात्मन् ! (त्वम्-इन्द्रस्य शिवः सखा) तू आत्मा का कल्याण-साधक मित्र है। (तोकसातौ समिथे) संतानों के प्राप्तिरूप संग्राम में-गृहस्थ आश्रम में (युध्यमानाः) संघर्ष करते हुए (हवन्ते) अर्चित करते हैं। (वः-मदे वि) तेरी हर्षनिमित्त विशिष्टरूप से हम स्तुति करते हैं। (विवक्षसे) तू महान् है ॥९॥
Connotation: - परमात्मा उपासक के पापों को नष्ट करनेवाला और आनन्दरस से पूर्ण करनेवाला कल्याणकारी मित्र है। गृहस्थ आश्रम में संतानों की प्राप्ति के लिये वह स्तुति करने योग्य है ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (वृत्रहन्तम-इन्दो) हे अत्यन्त-पापनाशक-आनन्दरसपूर्णं परमात्मन् ! (त्वम्-इन्द्रस्य शिवः सखा) त्वमात्मनः कल्याणसाधकः सखाऽसि (तोकसातौ समिथे) प्रजानां सन्ततीनां प्राप्तिरूपे संग्रामे गृहस्थाश्रमे (युध्यमानाः) संघर्षं कुर्वाणाः (यत् सीं हवन्ते) त्वामामन्त्रयन्तेऽर्चन्ति (वः-मदे वि) त्वां हर्षनिमित्तं विशिष्टतया स्तुमः (विवक्षसे) त्वं महानसि ॥९॥