Go To Mantra

विश्वे॑ दे॒वा अ॑कृपन्त समी॒च्योर्नि॒ष्पत॑न्त्योः । नास॑त्यावब्रुवन्दे॒वाः पुन॒रा व॑हता॒दिति॑ ॥

English Transliteration

viśve devā akṛpanta samīcyor niṣpatantyoḥ | nāsatyāv abruvan devāḥ punar ā vahatād iti ||

Pad Path

विश्वे॑ । दे॒वाः । अ॒कृ॒प॒न्त॒ । स॒म्ऽई॒च्योः । निः॒ऽपत॑न्त्योः । नास॑त्यौ । अ॒ब्रु॒व॒न् । दे॒वाः । पुनः॑ । आ । व॒ह॒ता॒त् । इति॑ ॥ १०.२४.५

Rigveda » Mandal:10» Sukta:24» Mantra:5 | Ashtak:7» Adhyay:7» Varga:10» Mantra:5 | Mandal:10» Anuvak:2» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (निष्पतन्त्योः समीच्योः) राष्ट्रैश्वर्य के लिये निरन्तर प्रगति करते हुए भलीभाँति सहयोग में वर्तमान हुए उन सभापति तुम दोनों के कर्म को (विश्वे देवाः-अकृपन्त) समस्त विद्वान् ऋषिजन सामर्थ्य देते हैं (नासत्यौ देवाः-अब्रुवन्) हे सत्याचरणवाले सभापति और सेनापति ! विद्वान् जन घोषित करते हैं कि (पुनः-आवहतात्-इति) पुनः-पुनः राष्ट्र को वहन करो अर्थात् पुनः-पुनः राष्ट्र को वहन करो अर्थात् पुनः-पुनः स्वकीयपद ग्रहण करके कार्य करो ॥५॥
Connotation: - राष्ट्रैश्वर्य के लिये निरन्तर प्रगति करते हुए परस्पर सहयोग में वर्तमान हुए सभापति और सेनापतियों के कर्म को समस्त विद्वान् बल देवें और अनुमति देवें कि वे राष्ट्र का वहन करें-चलावें ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (निष्पतन्त्योः समीच्योः) राष्ट्रैश्वर्याय निरन्तरं प्रगतिं कुर्वाणयोः सम्यक् सहयोगे वर्त्तमानयोः कर्म  (विश्वे देवाः-अकृपन्त) सर्वे विद्वांस ऋषयो बलं प्रयच्छन्ति-समर्थयन्ति (नासत्यौ देवाः अब्रुवन्) हे सत्याचरणवन्तौ सभासेनेशौ ! विद्वांसो घोषयन्ति यत् (पुनः आवहतात्-इति) पुनः पुनः राष्ट्रं वह, इति प्रत्येकदृष्ट्या खल्वेकवचनम्, पुनः पुनस्तत्पदं गृहीत्वा कार्यं कुरु ॥५॥