Go To Mantra

आ न॑ इन्द्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तम् । तत्त्वा॑ याचाम॒हेऽव॒: शुष्णं॒ यद्धन्नमा॑नुषम् ॥

English Transliteration

ā na indra pṛkṣase smākam brahmodyatam | tat tvā yācāmahe vaḥ śuṣṇaṁ yad dhann amānuṣam ||

Pad Path

आ । नः॒ । इ॒न्द्र॒ । पृ॒क्ष॒से॒ । अ॒स्माक॑म् । ब्रह्म॑ । उत्ऽय॑तम् । तत् । त्वा॒ । या॒चा॒म॒हे॒ । अवः॑ । शुष्ण॑म् । यत् । हन् । अमा॑नुषम् ॥ १०.२२.७

Rigveda » Mandal:10» Sukta:22» Mantra:7 | Ashtak:7» Adhyay:7» Varga:7» Mantra:2 | Mandal:10» Anuvak:2» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे परमात्मन् ! तू (नः-आ पृक्षसे) हमें सब प्रकार से आलिङ्गन करता है, अतः (अस्माकं ब्रह्म-उद्यतम्) हमारे मननीय स्तवन तेरे समर्पित हों (तत्) तिससे (त्वा-अवः शुष्णं याचामहे) तुझ रक्षा करनेवाले बल को हम चाहते हैं (यत्-अमानुषं हन्) जिससे कि तू दैव-बल को प्राप्त है अथवा राक्षस-बल को नष्ट करता है ॥७॥
Connotation: - परमात्मा भलीभाँति हमारे साथ सम्पर्क करता है, इसलिए हमारी स्तुति-स्तवन उसके प्रति होना चाहिए। हम उसके सुखमय रक्षण को चाहते हैं। वह दैव-बल रखता है एवं राक्षसबल को नष्ट करता है ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! त्वम् (नः-आ-पृक्षसे) अस्मान् समन्तात् सम्पर्कयसि-आलिङ्गयसि, अतस्त्वदर्थम् (अस्माकं ब्रह्म-उद्यतम्) अस्माकं मन्त्रं मननीयं स्तवनं समर्पणमस्तु (तत्) तस्मात् (त्वा-अवः शुष्णम् याचामहे) त्वां रक्षाकरं बलं कामयामहे “शुष्णं बलनाम” [निघ० २।९] येन बलेन (यत्-अमानुषं हन्) यतस्त्वं दैवं बलं प्राप्तोऽसि “हन् हिंसागत्योः” [अदादिः] इति गत्यर्थः, यद्वा राक्षसं हंसि ॥७॥