Go To Mantra

त्वामु॒ ते स्वा॒भुव॑: शु॒म्भन्त्यश्व॑राधसः । वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥

English Transliteration

tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ | veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase ||

Pad Path

त्वाम् । ऊँ॒ इति॑ । ते । सु॒ऽआ॒भुवः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः । वेति॑ । त्वाम् । उ॒प॒ऽसेच॑नी । वि । वः॒ । मदे॑ । ऋजी॑तिः । अ॒ग्ने॒ । आऽहु॑तिः । विव॑क्षसे ॥ १०.२१.२

Rigveda » Mandal:10» Sukta:21» Mantra:2 | Ashtak:7» Adhyay:7» Varga:4» Mantra:2 | Mandal:10» Anuvak:2» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणायक परमात्मन् ! (ते) वे (अश्वराधसः) इन्द्रियरूप घोड़े के साधक-जितेन्द्रिय संयमी (स्वाभुवः) सुशोभन अन्तःकरण भावित-सम्पादित करनेवाले शिवसंकल्पी उपासक जन (त्वाम्-एव) तुझे अवश्य (शुम्भन्ति) स्तुति करते हैं (ऋजीतिः-आहुतिः-उपसेचनी त्वां वेति) उनकी सरलगामिनी समर्पित होती हुई आहुति उपस्तुति तुझे प्राप्त होती है (विवक्षसे) जिससे तू महत्त्व को प्राप्त होता है (वः-मदे वि) तुझे हर्ष के निमित्त विशिष्टरूप से वरते हैं ॥२॥
Connotation: - जितेन्द्रिय, संयमी, अपने अन्तःकरण को भावित करनेवाले शिवसंकल्पी जन तेरी स्तुति किया करते हैं ।उसकी उपयोगी स्तुति से तू उसके अन्दर महत्त्वरूप में साक्षात् होता है, इसलिए तुझे वरते हैं ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणायक परमात्मन् ! (ते) ते खलु (अश्वराधसः) इन्द्रियरूपाश्वानां साधका जितेन्द्रियाः संयमिनः “इन्द्रियाणि हयानाहुः” [कठो० १।३।४] (स्वाभुवः) सुशोभनं मनोऽन्तःकरणं समन्ताद् भावयन्ति शिवसङ्कल्पिनः-उपासकजनाः (त्वाम्-एव) त्वामवश्यम् (शुम्भन्ति) भाषन्ते-स्तुवन्ति “शुम्भ भाषणे” [भ्वादिः] (ऋजीतिः-आहुतिः-उपसेचनी त्वां वेति) तेषां सरलगामिनी समर्प्यमाणोपाहुतिः-उपस्तुतिस्त्वां प्राप्नोति (विवक्षसे) यया त्वं महत्त्वं प्राप्नोषि (वः मदे वि) त्वां हर्षनिमित्ते विशिष्टं वृणुयाम ॥२॥