Go To Mantra

स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥

English Transliteration

samudrād arṇavād adhi saṁvatsaro ajāyata | ahorātrāṇi vidadhad viśvasya miṣato vaśī ||

Pad Path

स॒मु॒द्रात् । अ॒र्ण॒वात् । अधि॑ । स॒व्वँ॒त्स॒रः । अ॒जा॒य॒त॒ । अ॒हो॒रा॒त्राणि॑ । वि॒ऽदध॑त् । विश्व॑स्य । मि॒ष॒तः । व॒शी ॥ १०.१९०.२

Rigveda » Mandal:10» Sukta:190» Mantra:2 | Ashtak:8» Adhyay:8» Varga:48» Mantra:2 | Mandal:10» Anuvak:12» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (अर्णवात्) गतिमान् (समुद्रात्-अधि) परमाणुसमुद्र के ऊपर-उसके अनन्तर (संवत्सरः) संसार भर का काल (अजायत) प्रसिद्ध होता है (मिषतः-विश्वस्य) गति करते हुए विश्व-पृथिवी आदि पिण्ड के (अहोरात्राणि) दिन और रातों को-अहर्गणों को किसके कितने हों (विदधत्) यह विधान करता हुआ (वशी) परमात्मा स्वामी होता है ॥२॥
Connotation: - गतिमान् परमाणुसमुद्र के पश्चात् विश्व का काल नियत होता है, फिर गति करते हुए प्रत्येक पिण्ड के दिन-रात परमात्मा नियत करता है ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अर्णवात् समुद्रात्-अधि) गतिमतः परमाणुसमुद्रादुपरि तदनन्तरम् (संवत्सरः-अजायत) समस्त संसारस्य कालः प्रसिद्धो जातः (मिषतः-विश्वस्य-अहोरात्राणि-विदधत्-वशी) गतिं कुर्वतो विश्वस्य पृथिवीप्रभृतेः पिण्डस्याहोरात्राणि कियन्ती कस्य स्युरिति विधानं कुर्वन् वशी स्वामी भवति ॥२॥