Go To Mantra

तपु॑र्मूर्धा तपतु र॒क्षसो॒ ये ब्र॑ह्म॒द्विष॒: शर॑वे॒ हन्त॒वा उ॑ । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥

English Transliteration

tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u | kṣipad aśastim apa durmatiṁ hann athā karad yajamānāya śaṁ yoḥ ||

Pad Path

तपुः॑ऽमूर्धा । त॒प॒तु॒ । र॒क्षसः॑ । ये । ब्र॒ह्म॒ऽद्विषः॑ । शर॑वे । हन्त॒वै । ऊँ॒ इति॑ । क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥ १०.१८२.३

Rigveda » Mandal:10» Sukta:182» Mantra:3 | Ashtak:8» Adhyay:8» Varga:40» Mantra:3 | Mandal:10» Anuvak:12» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (तपुर्मूर्धा) तेजस्वी मूर्धावाला (रक्षसः) राक्षसों-दुष्टों को (तपतु) तपावे पीड़ित करे (ये ब्रह्मद्विषः) जो ब्राह्मण के प्रति द्वेष करनेवाले हैं, उनको (हन्तवै-उ) अवश्य मारने के लिए (शरवे) शरु-बाण को फैंके (क्षिपत्०) शेष पूर्ववत् ॥३॥
Connotation: - तेजस्वी प्रतापी मनुष्य दुष्ट राक्षसों को तापित करे तथा ब्राह्मणों से द्वेष करनेवालों को हनन करने लिए हिंसक साधन से हिंसित करना चाहिये ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (तपुर्मूर्धा) तपुष्-तपो मूर्ध्नि यस्य तेजोमयमूर्धवान् (रक्षसः-तपतु) राक्षसान् दुष्टान् तापयतु (ये ब्रह्मद्विषः) ये ब्राह्मणद्वेष्टारस्तान् (हन्तवै-उ शरवे) हन्तुं शरुम् “द्वितीयार्थे चतुर्थी व्यत्ययेन” हिंसक बाणं प्रेरयत्विति शेषः (क्षिपत्०) पूर्ववत् ॥३॥