Go To Mantra

अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ॥

English Transliteration

ayam agnir uruṣyaty amṛtād iva janmanaḥ | sahasaś cit sahīyān devo jīvātave kṛtaḥ ||

Pad Path

अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता॑त्ऽइव । जन्म॑नः । सह॑सः । चि॒त् । सही॑यान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥ १०.१७६.४

Rigveda » Mandal:10» Sukta:176» Mantra:4 | Ashtak:8» Adhyay:8» Varga:34» Mantra:4 | Mandal:10» Anuvak:12» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (अयम्-अग्निः) यह अग्रणेता परमेश्वर या सूर्य (अमृतात्-इव जन्मनः) अमृतजन्म मोक्ष से-मोक्ष प्रदान करके (उरुष्यति) हमारी रक्षा करता है (सहसः-चित्) बल का भी (सहीयान् देवः) अतिशय बलवान् देव परमेश्वर या सूर्य (जीवातवे कृतः) स्वकीय अमर जीवन पाने के लिए हमारे द्वारा स्वीकृत किया-आक्षित या उपासित या सेवित किया गया ॥४॥
Connotation: - परमात्मा मोक्ष प्रदान करके आत्मा को अमर बनाता है, वह सब बलवानों का बलवान् है, उससे अमर जीवन पाने के लिए उसकी उपासना करनी चाहिए तथा सूर्य भी बड़ा बलवान् है, उसका सेवन भी दीर्घ जीवन प्रदान करता है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अयम्-अग्निः) एषोऽग्रणेता परमेश्वरः सूर्यो वा (अमृतात्-इव जन्मनः) न मृतं मरणं भवति तस्माज्जन्मतः-अमरजन्मतः-अमरजन्म मोक्षं प्रदाय “ल्यब्लोपे पञ्चम्युपसंख्यानम्” (उरुष्यति) अस्मान् रक्षति “सूर्यद्वारेण ते विरजाः प्रयान्ति” [मुण्डको० १।२।११] (सहसः-चित् सहीयान् देवः) बलवतोऽपि खल्वतिशयेन बलवान् देवः परमेश्वरः सूर्यो वा (जीवातवे कृतः) स्वकीयामरजीवनायास्माभिरङ्गीकृतः-आश्रित उपासितः सेवितो वा ॥४॥