Go To Mantra

प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभि॑: संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥

English Transliteration

prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṁvidānaḥ | śivāḥ satīr upa no goṣṭham ākas tāsāṁ vayam prajayā saṁ sadema ||

Pad Path

प्र॒जाऽप॑तिः । मह्य॑म् । ए॒ताः । ररा॑णः । विश्वैः॑ । दे॒वैः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । शि॒वाः । स॒तीः । उप॑ । नः॒ । गो॒ऽस्थम् । आ । अ॒क॒रित्य॑कः । तासा॑म् । व॒यम् । प्र॒ऽजया॑ । सम् । स॒दे॒म॒ ॥ १०.१६९.४

Rigveda » Mandal:10» Sukta:169» Mantra:4 | Ashtak:8» Adhyay:8» Varga:27» Mantra:4 | Mandal:10» Anuvak:12» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (प्रजापतिः) प्रजापालक परमात्मा (मह्यम्) मेरे लिए (एताः-रराणः) इन गौवों को देता हुआ (विश्वैः) समस्त (देवैः-पितृभिः) विद्वानों और पालकजनों के साथ (संविदानः) एक विचार को प्राप्त करता हुआ (शिवाः सतीः) कल्याणकारी होती हुई गौवों को (नः-गोष्ठम्) हमारे गोसदन को (उप-अकः) उपकृत करे-पूरा करे (तासां प्रजया) उनकी प्रजाओं के साथ (वयं सं सदेम) हम भलीभाँति बसें ॥४॥
Connotation: - परमात्मा मनुष्यमात्र के लिए गौवों को प्रदान करता है, विद्वानों के लिए पालकजनों के लिए और सर्वसाधारण जनों के लिए भी, इसलिए कि ये सबके लिए कल्याणकारी हैं, इन्हें अपने-अपने गोसदन में रखकर रक्षा करनी चाहिये ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (प्रजापतिः) प्रजापालकः परमात्मा (मह्यम्) मदर्थम् (एताः-रराणः) इमा गाः प्रयच्छन् (विश्वैः-देवैः पितृभिः संविदानः) समस्तैर्विद्वद्भिः पालकजनैश्च सहैकमत्यं प्राप्नुवन् (शिवाः सतीः) शिवाः सत्यः (नः गोष्ठम्) अस्माकं गोष्ठम् (उप-अकः) उपाकरोतु-पूरयतु (तासां प्रजया वयं सं सदेम) तासां गवां प्रजया सह वयं सम्यक् वसेम ॥४॥