Go To Mantra

प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे । सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे॑ ॥

English Transliteration

prasūto bhakṣam akaraṁ carāv api stomaṁ cemam prathamaḥ sūrir un mṛje | sute sātena yady āgamaṁ vām prati viśvāmitrajamadagnī dame ||

Pad Path

प्रऽसू॑तः । भ॒क्षम् । अ॒क॒र॒म् । च॒रौ । अपि॑ । स्तोम॑म् । च॒ । इ॒मम् । प्र॒थ॒मः । सू॒रिः । उत् । मृ॒जे॒ । सु॒ते । सा॒तेन॑ । यदि॑ । आ । अग॑मम् । वा॒म् । प्रति॑ । वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी॒ इति॑ । दमे॑ ॥ १०.१६७.४

Rigveda » Mandal:10» Sukta:167» Mantra:4 | Ashtak:8» Adhyay:8» Varga:25» Mantra:4 | Mandal:10» Anuvak:12» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (विश्वामित्रजमदग्नी) हे सर्वमित्र ब्रह्मा तथा प्रज्वालिताग्निवाले पुरोहित ! (वां प्रति) तुम दोनों के सम्मुख (सातेन) जनगण द्वारा दिये राज्याधिकार से (सुते) राजसूययज्ञ निष्पन्न हो जाने पर (आगमम्) मैं राजपद पर आ विराजा हूँ (प्रसूतः) तुम दोनों से प्रेरित हुआ (भक्षम्-अकरम्) राष्ट्र का भोग करता हूँ (यदि चरौ) यदि आचरणीय सेवनीय (अपि च-इमं स्तोमम्) और भी इस-स्तोतव्य राष्ट्र को (प्रथमः सूरिः) प्रमुख विद्वान् ब्रह्मात्मा, परमात्मा (उत्-मृजे) शोधन करे-अनुमोदन करे ॥४॥
Connotation: - राजसूययज्ञ को ब्रह्मा और पुरोहित संपन्न करें, इनके सम्मुख प्रजा द्वारा दिया गया राज्याधिकार राजा स्वीकार करे और परमविद्वान् परम ब्रह्मा परमात्मा के आदेशानुसार उससे बल माँगता हुआ उसे चलाये, उसकी स्तुति करे ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (विश्वामित्रजमदग्नी) हे सर्वमित्र ब्रह्मन् ! तथा प्रज्वलिताग्निमन् पुरोहित ! (वां प्रति) युवां प्रति युवयोः सम्मुखम् (सातेन सुते-आगमम्) दत्तेन राज्याधिकारदानेन राजसूययज्ञे निष्पन्ने सति अहमागच्छामि (प्रसूतः) युवाभ्यां प्रेरितः (भक्षम्-अकरम्) भोगमहं करोमि (यदि चरौ-अपि च-इमं स्तोमं प्रथमः सूरिः-उन्मृजे) यदि आचरणीयेऽपि चेमं स्तोतव्यं राष्ट्रं प्रमुखो विद्वान् ब्रह्मात्मा शोधयेदनुमोदयेत्, तस्य ब्रह्मात्मनः परमात्मनः स्तुतिरवश्यं कार्या ॥४॥