Go To Mantra

तुभ्ये॒दमि॑न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि । त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तप॑: परि॒तप्या॑जय॒: स्व॑: ॥

English Transliteration

tubhyedam indra pari ṣicyate madhu tvaṁ sutasya kalaśasya rājasi | tvaṁ rayim puruvīrām u nas kṛdhi tvaṁ tapaḥ paritapyājayaḥ svaḥ ||

Pad Path

तुभ्य॑ । इ॒दम् । इ॒न्द्र॒ । परि॑ । सि॒च्य॒ते॒ । मधु॑ । त्वम् । सु॒तस्य॑ । क॒लश॑स्य । रा॒ज॒सि॒ । त्वम् । र॒यिम् । पु॒रु॒ऽवीरा॑म् । ऊँ॒ इति॑ । नः॒ । कृ॒धि॒ । त्वम् । तपः॑ । प॒रि॒ऽतप्य॑ । अ॒ज॒यः॒ । स्व१॒॑रिति॑ स्वः॑ ॥ १०.१६७.१

Rigveda » Mandal:10» Sukta:167» Mantra:1 | Ashtak:8» Adhyay:8» Varga:25» Mantra:1 | Mandal:10» Anuvak:12» Mantra:1


Reads times

BRAHMAMUNI

इस सूक्त में राजा सर्वश्रेष्ठ गुणयुक्त होना चाहिए तथा प्रजाजनों के गणों वर्णों का भेदभाव के बिना पालक और उन्हें अधिकार प्रदान करना बिना भेद के होना चाहिए, इत्यादि विषय हैं।

Word-Meaning: - (इन्द्र) हे राजन् ! (तुभ्य) तेरे लिए (इदं मधु) यह मधुर द्रव द्रव्य (परिषिच्यते) सब प्रकार से साधा जाता है-सिद्ध किया जाता है, (त्वम्) तू (सुतस्य कलशस्य) निष्पादित तथा कलाओं से पूर्ण राष्ट्र का (राजसि) स्वामित्व करता है (त्वं पुरुवीराम्) तू बहुत वीरवाले (रयिम्-उ) पोषण को ही (नः कृधि) हमारे लिए कर (त्वं-तपः परितप्यः) तू श्रम सब ओर से करके (स्वः-अजयः) हमारे सुख को प्राप्त कराता है ॥१॥
Connotation: - राजा को राजसूययज्ञ में मधुर पानक पिलाना चाहिये, पुनः वह सारी कलाओं से पूर्ण राष्ट्र का स्वामी बनता है और बहुत वीरोंवाले पोषण को प्रजा के लिए प्रदान करता है और भारी परिश्रम कर राष्ट्र का उत्तम सुख भी प्रजा के लिये प्राप्त कराता है ॥१॥
Reads times

BRAHMAMUNI

अस्मिन् सूक्ते सर्वश्रेष्ठो राजा राज्याधिकारी भवति, प्रजाजनानां गणेभ्यो वर्णेभ्यश्च भेदभावमन्तरेण पालनं तेभ्योऽधिकारप्रदानं च कार्यम्, इत्यादयो विषयाः सन्ति।

Word-Meaning: - (इन्द्र) हे राजन् ! (तुभ्य) तुभ्यम् ‘मकारलोपश्छान्दसः’ (इदं मधु) इदं मधुरं द्रवं द्रव्यम् (परिषिच्यते) परितः साध्यते “सिच्यते साध्यते” [यजु० १९।१५ दयानन्दः]  (त्वं सुतस्य कलशस्य राजसि) त्वं निष्पादितस्य कलाभिः पूर्णस्य राष्ट्रस्य स्वामित्वं करोषि (त्वं पुरुवीरां रयिम् उ नः कृधि) त्वं बहुवीरवन्तं पोषमेव अस्मभ्यं कुरु (त्वं तपः परितप्य स्वः अजयः) त्वं श्रमं परितो विधायास्मदर्थं सुखं जयसि प्रापयसि ॥१॥