Go To Mantra

अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑ । आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे ॥

English Transliteration

abhibhūr aham āgamaṁ viśvakarmeṇa dhāmnā | ā vaś cittam ā vo vratam ā vo haṁ samitiṁ dade ||

Pad Path

अ॒भि॒ऽभूः । अ॒हम् । आ । अ॒ग॒म॒म् । वि॒श्वऽक॑र्मेण । धाम्ना॑ । आ । वः॒ । चि॒त्तम् । आ । वः॒ । व्र॒तम् । आ । वः॒ । अ॒हम् । सम्ऽइ॑तिम् । द॒दे॒ ॥ १०.१६६.४

Rigveda » Mandal:10» Sukta:166» Mantra:4 | Ashtak:8» Adhyay:8» Varga:24» Mantra:4 | Mandal:10» Anuvak:12» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (अहम्) मैं (अभिभूः) शत्रुओं का दबानेवाला (विश्वकर्मेण) सब कर्म जिससे किये जाते हैं, वैसे (धाम्ना) अङ्ग से-अङ्गबल से (आगमम्) आक्रमण करता हूँ (वः) तुम्हारे (चित्तम्) चित्त को (अहम्) मैं (आददे) स्वाधीन करता हूँ (वः-व्रतम्-आ) तुम्हारे कर्म को स्वाधीन करता हूँ (वः-समितिम्-आ०) तुम्हारी सभा या संग्राम को स्वाधीन करता हूँ ॥४॥
Connotation: - राजा के अन्दर शत्रुओं को दबाने का आत्मबल और युद्ध करने को अङ्गों का बल होना चाहिये तथा शत्रुओं के मनों को स्वाधीन करने का मनोबल और उनके कर्म को और समिति को स्वाधीन करने के लिए शस्त्रबल होना चाहिए ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अहम्-अभिभूः विश्वकर्मेण धाम्ना-आगमम्) अहं शत्रूणामभिभविता-ऽस्मि विश्वानि कर्माणि येन क्रियन्ते तथाभूतेन-अङ्गेनाङ्गबलेन “अङ्गानि वै धामानि” [का० श० ४।३।४।११] आक्रमामि (वः) युष्माकम् (चित्तम्-अहम्-आददे) अहं चित्तं स्वाधीनीकरोमि (वः व्रतम्-आ०) युष्माकं कर्म स्वाधीनीकरोमि (वः समितिम्-आ०) युष्माकं सभां सग्रामं-वा स्वाधीनीकरोमि ॥४॥