Go To Mantra

अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥

English Transliteration

akṣībhyāṁ te nāsikābhyāṁ karṇābhyāṁ chubukād adhi | yakṣmaṁ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te ||

Pad Path

अ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ । यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वायाः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥ १०.१६३.१

Rigveda » Mandal:10» Sukta:163» Mantra:1 | Ashtak:8» Adhyay:8» Varga:21» Mantra:1 | Mandal:10» Anuvak:12» Mantra:1


Reads times

BRAHMAMUNI

इस सूक्त में शरीर के भिन्न-भिन्न अङ्गों की चिकित्सा करनी चाहिए, सो कैसे-कैसे, यह देखना चाहिए।

Word-Meaning: - (ते) हे रोगी ! तेरे (अक्षीभ्याम्) दोनों आखों से (नासिकाभ्याम्) नासिका के दोनों छिद्रों से (कर्णाभ्याम्) दोनों कानों से (छुबुकात्-अधि) मुख से (मस्तिष्कात्) मस्तिष्क के अन्दर से (जिह्वायाः) जिह्वा के अन्दर से (ते) तेरे (शीर्षण्यम्) शिर में होनेवाले (यक्ष्मम्) रोग को (विवृहामि) दूर करता हूँ ॥१॥
Connotation: - आँख, कान, नाक और मुख के रोगों को तथा मस्तक और शिर के प्रधान रोगों को दूर करना चाहिए ॥१॥
Reads times

BRAHMAMUNI

अत्र सूक्ते शरीरस्य भिन्नभिन्नाङ्गानां रोगस्य चिकित्साकरणं विधीयते, कथं कथं च द्रष्ट्रव्यमिति।

Word-Meaning: - (ते) हे रोगिन् ! तव (अक्षीभ्याम्) नेत्राभ्याम् (नासिकाभ्याम्) नासिकाछिद्राभ्याम् (कर्णाभ्याम्) श्रोत्राभ्याम् (छुबुकात्-अधि) मुखादपि “कः सप्त खानि विततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्” [अथर्व० १०।२।६] “छुबुकं मुखम्” [वैद्यक-शब्दसिन्धुः] (मस्तिष्कात्) मस्तकस्याभ्यन्तरात् (जिह्वायाः) रसनायाः (ते) तव (शीर्षण्यं यक्ष्मं विवृहामि) शीर्षगतं रोगं पृथक् करोमि ॥१॥