Go To Mantra

यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः । अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥

English Transliteration

yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ | agniṣ ṭad viśvād agadaṁ kṛṇotu somaś ca yo brāhmaṇām̐ āviveśa ||

Pad Path

यत् । ते॒ । कृ॒ष्णः । श॒कु॒नः । आ॒ऽतु॒तोद॑ । पि॒पी॒लः । स॒र्पः । उ॒त । वा॒ । श्वाप॑दः । अ॒ग्निः । तत् । वि॒श्व॒ऽअत् । अ॒ग॒दम् । कृ॒णो॒तु॒ । सोमः॑ । च॒ । यः । ब्रा॒ह्म॒णान् । आ॒ऽवि॒वेश॑ ॥ १०.१६.६

Rigveda » Mandal:10» Sukta:16» Mantra:6 | Ashtak:7» Adhyay:6» Varga:21» Mantra:1 | Mandal:10» Anuvak:1» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (यत्-ते कृष्णः शकुनः पिपीलः सर्पः-उत वा श्वापदः-आतुतोद) हे जीव ! इस सांसारिक जीवनयात्रा में गृध्र आदि पक्षी, पिपीलिका आदि कृमि, सर्पादि विषमय प्राणी अथवा व्याघ्रादि हिंसक पशु जिस-जिस अङ्ग को पीड़ित वा विकृत करते हैं, (विश्वात्-अग्निः-तत्-अगदं कृणोतु सोमः-च यः-ब्राह्मणान्-आविवेश) उस-उस अङ्ग को विश्वभक्षक अग्नि और ब्रह्मवेत्ताओं को प्राप्त हुआ सोम स्वस्थ कर देता है ॥६॥
Connotation: - अग्नि और सोम विश्वभैषज और सर्वभयनिवारक पदार्थ हैं। यह एक आयुर्वेदिक और रक्षाविज्ञान का सिद्धान्त वर्णित है। मनुष्य-जीवन में भयानक पक्षी, कृमि, सर्प और व्याघ्रादि प्राणियों से प्राप्त भय और पीड़ा का निवारण अग्नि और सोम से करना चाहिये। तथा उक्त जन्तुओं से आक्रमित मरे हुये मनुष्य का अग्नि सोम द्वारा शवदहन करने से रोगसंक्रामक कारणों का प्रतिकार हो जाता है, क्योंकि ऐसा किये बिना अन्य प्राणी उनके विषसम्पर्क आदि से बच न सकेंगे ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यत्-ते कृष्णः-शकुनः पिपीलः-सर्पः-उत वा श्वापदः-आतुतोद) बहुविज्ञानोऽयं मन्त्रस्तत्रेह प्रथमः प्रकारः। हे जीव ! अत्र सांसारिकजीवनयात्रायां कृष्णः शकुनो गृध्रः पिपीलः पिपीलिका सर्प उत वा श्वापदो हिंस्रपशुस्ते यदङ्गमातुतोद-आतुदति पीडयति। सामान्ये काले लिट् [अष्टा०३।४।६] (विश्वात्-अग्निः तत्-अगदं कृणोतु सोमः-च यः ब्राह्मणान्-आविवेश) सर्वभक्षकोऽग्निस्तदङ्गमगदं करोतु-करोति सोमरसो यो ब्राह्मणान् ब्रह्मविदो योगिनो जनान्-आविशति प्राप्नोति। ब्रह्म जानातीति ब्राह्मणः। तथा च-“येन केनचिदाछन्नो येन केन चिदाशितः। यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः॥ विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम्। अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः” [महाभारते] ॥६॥