Go To Mantra

आ॒दि॒त्यैरिन्द्र॒: सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ॥

English Transliteration

ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām ||

Pad Path

आ॒दि॒त्यैः । इन्द्रः॑ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्माक॑म् । भू॒तु॒ । अ॒वि॒ता । त॒नू॑नाम् ॥ १०.१५७.३

Rigveda » Mandal:10» Sukta:157» Mantra:3 | Ashtak:8» Adhyay:8» Varga:15» Mantra:3 | Mandal:10» Anuvak:12» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र सगणः) राजा को अपने सभागण के साथ (आदित्यैः) अखण्डित न्यायाधीशों के साथ (मरुद्भिः) सैनिकों के साथ (अस्माकं तनूनाम्) हमारे जैसे जीवों के (अविता भूतु) रक्षक हो ॥३॥
Connotation: - राजा अपने सभ्यगण न्यायाधीशों और सैनिकों सहित प्रजाजनों की रक्षा किया करें ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्रः सगणः) राजा सभ्यगणेन सह (आदित्यैः) अखण्डित-न्यायाधीशैः सह, तथा (मरुद्भिः) सैनिकैः सह च “असौ या सेना मरुतः परेषामस्मानेत्यभ्योजसा स्पर्धमानाः तां विध्यत तमसापवृतेन यथैषामन्योऽन्यं न जानात्” (अस्माकं तनूनाम्-अविता भूतु) अस्मादृशानां जीवानां रक्षको भवतु ॥३॥