Go To Mantra

य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्र॑: स॒ह ची॑कॢपाति ॥

English Transliteration

yajñaṁ ca nas tanvaṁ ca prajāṁ cādityair indraḥ saha cīkḷpāti ||

Pad Path

य॒ज्ञम् । च॒ । नः॒ । त॒न्व॑म् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यैः । इन्द्रः॑ । स॒ह । ची॒कॢ॒पा॒ति॒ ॥ १०.१५७.२

Rigveda » Mandal:10» Sukta:157» Mantra:2 | Ashtak:8» Adhyay:8» Varga:15» Mantra:2 | Mandal:10» Anuvak:12» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (नः) हमारे (यज्ञं च) श्रेष्ठ कर्म को भी (तन्वं च) शरीर को भी (प्रजां च) पुत्र आदि को भी (इन्द्रः) राजा (आदित्यैः-सह) अखण्डित न्यायाधीशों के साथ (चीक्लृपाति) समर्थ बनावे, सम्पन्न बनावे ॥२॥
Connotation: - राजा न्यायाधीश के सहयोग से राष्ट्र की प्रजाओं के श्रेष्ठ धर्मकृत्यों, शरीरों, उनके पुत्रादि को अन्न और शिक्षा आदि द्वारा योग्य बनावें ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (नः यज्ञं च तन्वं च प्रजां च) अस्माकं श्रेष्ठतमं कर्म च शरीरं च पुत्रादिप्रजां च (इन्द्रः-आदित्यैः सह चीक्लृपाति) राजा खल्वखण्डितन्यायाधीशैः सह च “आदित्यानाम्-अखण्डित- न्यायाधीशानाम्” [यजु० २५।६ दयानन्दः] कल्पयतु समर्थयतु संसाधयतु ॥२॥