Go To Mantra

अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं॑ रोहयो दि॒वि । दध॒ज्ज्योति॒र्जने॑भ्यः ॥

English Transliteration

agne nakṣatram ajaram ā sūryaṁ rohayo divi | dadhaj jyotir janebhyaḥ ||

Pad Path

अग्ने॑ । नक्ष॑त्रम् । अ॒जर॑म् । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि । दध॑त् । ज्योतिः॑ । जने॑भ्यः ॥ १०.१५६.४

Rigveda » Mandal:10» Sukta:156» Mantra:4 | Ashtak:8» Adhyay:8» Varga:14» Mantra:4 | Mandal:10» Anuvak:12» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणेतः ! राजन् (जनेभ्यः) प्रजाजनों के लिए (ज्योतिः) जीवनज्योति को (दधत्) धारण करने के हेतु (अजरं नक्षत्रम्) जरारहित अविनाशी अपनी आत्मा को (सूर्यं दिवि रोहय) आकाश में सूर्य की भाँति ऊपर ले जा-उन्नत कर ॥४॥
Connotation: - राजा को चाहिए कि प्रजाजनों में जीवनज्योति भरने के लिए अपने आत्मा को आकाश व सूर्य के समान ऊँचा उठावे-अपने को उन्नत करे ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणेतः ! राजन् ! (जनेभ्यः-ज्योतिः-दधत्) प्रजाजनेभ्यो जीवनज्योतिर्धारयन्-धारयितुम् (अजरं नक्षत्रम्) जरारहितमविनाशिनम् “नक्षत्रः यो न क्षीयते सः” [ऋ० ६।६७।६ दयानन्दः] स्वात्मानम् (सूर्यं दिवि रोहय) आकाशे सूर्यमिवोपरि नय-उन्नय ॥४॥