Go To Mantra

स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म् । ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥

English Transliteration

sahasraṇīthāḥ kavayo ye gopāyanti sūryam | ṛṣīn tapasvato yama tapojām̐ api gacchatāt ||

Pad Path

स॒हस्र॑ऽनीथाः । क॒वयः॑ । ये । गो॒पा॒यन्ति॑ । सूर्य॑म् । ऋषी॑न् । तप॑स्वतः । य॒म॒ । त॒पः॒ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥ १०.१५४.५

Rigveda » Mandal:10» Sukta:154» Mantra:5 | Ashtak:8» Adhyay:8» Varga:12» Mantra:5 | Mandal:10» Anuvak:12» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (ये सहस्रणीथाः) जो बहुत ज्ञाननेत्रवाले (कवयः) मेधावी (सूर्यं गोपायन्ति) ज्ञान सूर्य को-वेद को अपने अन्दर धारण करते हैं (तपस्वतः) तपस्वी (तपोजान्) तप से प्रसिद्ध-सम्पन्न (ऋषीन्) ऋषियों को (यम) हे ब्रह्मचारी ! (तान्-अपि-गच्छतात्) उनको भी ज्ञानप्राप्ति के लिए प्राप्त हो ॥५॥
Connotation: - ब्रह्मचारी को चाहिए कि बहुत ज्ञान नेत्रवाले मेधावी जन, जो वेद को अपने अन्दर धारण किये हैं, उन ऐसे ऋषियों के पास पूर्ण ज्ञान प्राप्त करने के लिए या उन जैसा बनने के लिए प्राप्त हो ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ये सहस्रणीथाः) ये बहुज्ञाननेत्राः (कवयः) मेधाविनः (सूर्यं गोपायन्ति) ज्ञानसूर्यं वेदम् “सूर्यः सवितेव ज्ञानप्रकाशः” [ ऋ० १।१२५।१ दयानन्दः] स्वस्मिन् रक्षन्ति-धारयन्ति (तपस्वतः-तपोजान्-ऋषीन्) तपस्विनः तपसा सम्पन्नान् ऋषीन् (यम तान्-अपि गच्छतात्) अपि गच्छ ज्ञानप्राप्तये ॥५॥