Go To Mantra

ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यज॑: । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

English Transliteration

ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ | ye vā sahasradakṣiṇās tām̐ś cid evāpi gacchatāt ||

Pad Path

ये । युध्य॑न्ते । प्र॒ऽधने॑षु । शूरा॑सः । ये । त॒नू॒ऽत्यजः॑ । ये । वा॒ । स॒हस्र॑ऽदक्षिणाः । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥ १०.१५४.३

Rigveda » Mandal:10» Sukta:154» Mantra:3 | Ashtak:8» Adhyay:8» Varga:12» Mantra:3 | Mandal:10» Anuvak:12» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (ये शूरासः) जो शूरवीर हैं (ये तनूत्यजः) जो शरीरत्यागी हैं (प्रधनेषु युध्यन्ते) संग्रामों में युद्ध करते हैं, वे क्षत्रिय (ये वा) और जो (सहस्रदक्षिणाः) बहुत दक्षिणा देनेवाले-गौदक्षिणा देनेवाले वैश्य हैं, (तान् चित्-एव) उनको भी (अपि गच्छतात्) प्राप्त हो ॥३॥
Connotation: - ब्रह्मचारी चाहे तो युद्ध में लड़नेवाले अपने को राष्ट्र के लिए समर्पित करनेवाले क्षत्रियों को प्राप्त हो या बहुत दक्षिणा देनेवाले वैश्यों को प्राप्त हो ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ये शूरासः) ये शूराः क्षत्रियाः (ये तनूत्यजः) ये शरीर-त्यागिनः (प्रधनेषु युध्यन्ते) संग्रामेषु प्रधने संग्रामनाम [निघ० २।१७] युद्धं कुर्वन्ति (ये वा) ये च (सहस्रदक्षिणाः) गोधनदक्षिणादातारो वैश्याः (तान् चित्-एव) तानपि-हि (अपि गच्छतात्) क्षत्रियत्वं वैश्यत्वञ्च ग्रहीतुं खलु गच्छ-प्राप्तो भव ॥३॥