Go To Mantra

त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः । त्वं वृ॑ष॒न्वृषेद॑सि ॥

English Transliteration

tvam indra balād adhi sahaso jāta ojasaḥ | tvaṁ vṛṣan vṛṣed asi ||

Pad Path

त्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑सः । जा॒तः । ओज॑सः । त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥ १०.१५३.२

Rigveda » Mandal:10» Sukta:153» Mantra:2 | Ashtak:8» Adhyay:8» Varga:11» Mantra:2 | Mandal:10» Anuvak:12» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे परमात्मन् ! या राजन् ! (त्वम्) तू (बलात्) बाह्यबल से (सहसः) मनोबल से-साहस से (ओजसः) आत्मबल से (अधिजातः) अध्यक्षता के लिए प्रसिद्ध है (वृषन्) हे बलवान् ! (वृषा-इत्-असि) तू सुखवर्षक ही है ॥२॥
Connotation: - परमात्मा सभी बलों से युक्त है, कर्माध्यक्षता में प्रसिद्ध सदा सुखवर्षक है, इसी प्रकार राजा को समस्त बलों से युक्त होना चाहिये और प्रजा के लिये सुखवर्षक होना चाहिये ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र त्वम्) हे परमात्मन् ! राजन् वा ! त्वम् (बलात्) बाह्यबलात् (सहसः) मानसबलात्-साहसात् (ओजसः) आत्मिकबलात् (अधिजातः) अध्यक्षत्वे प्रसिद्धः (वृषन् वृषा-इत्-असि) हे बलवन् ! सुखवर्षक एवासि ॥२॥