Go To Mantra

ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म । त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जुषस्व ॥

English Transliteration

ye ceha pitaro ye ca neha yām̐ś ca vidma yām̐ u ca na pravidma | tvaṁ vettha yati te jātavedaḥ svadhābhir yajñaṁ sukṛtaṁ juṣasva ||

Pad Path

ये । च॒ । इ॒ह । पि॒तरः॑ । ये । च॒ । न । इ॒ह । यान् । च॒ । वि॒द्म । यान् । ऊँ॒ इति॑ । च॒ । न । प्र॒ऽवि॒द्म । त्वम् । वे॒त्थ॒ । यति॑ । ते । जा॒त॒ऽवे॒दः॒ । स्व॒धाभिः॑ । य॒ज्ञम् । सुऽकृ॑तम् । जु॒ष॒स्व॒ ॥ १०.१५.१३

Rigveda » Mandal:10» Sukta:15» Mantra:13 | Ashtak:7» Adhyay:6» Varga:19» Mantra:3 | Mandal:10» Anuvak:1» Mantra:13


Reads times

BRAHMAMUNI

Word-Meaning: - (ये च पितरः-इह ये च न-इह यान् च विद्म यान्-उ च न प्रविद्म) जो सूर्यरश्मियाँ इस यज्ञगृह या यज्ञकाल में हैं या जो यहाँ नहीं हैं तथा जिन किरणों को प्रतिदिन उपयोग द्वारा जानते हैं अथवा जिनको हम नहीं भी जानते हैं, (जातवेदः-यति त्वं वेत्थ स्वधाभिः सुकृतं यज्ञं जुषस्व) उन सभी को हे अग्निदेव ! तू प्राप्त करता है अतएव उन सब में इस सुसम्पादित हमारे यज्ञ को अपनी धारणशक्तियों से पहुँचा दे ॥१३॥
Connotation: - अग्नि में किया हुआ यज्ञ अपने घर, दूसरे के घर तथा वर्तमान समय और दूसरे समय एवं विज्ञात और अविज्ञात सूर्य की किरणों को प्राप्त होता है ॥१३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ये च पितरः इह ये च न-इह यान्-च विद्म यान्-उ च न प्रविद्म) ये च पितरः सूर्यरश्मय इहात्राऽस्मद्गृहे ये च नेह नात्र याँश्च सूर्यरश्मीन् विद्म वयं जानीमो यान् उ-यानपि न प्रविद्म न जानीमः (जातवेदः-यति त्वं वेत्थ स्वधाभिः सुकृतं यज्ञं जुषस्व) हे जातेषु विद्यमानाग्ने ! यति-यावतस्त्वं वेत्थ लब्धवान् तान् सर्वानपि रश्मीन् स्वधाभिः स्वधारणशक्तिभिरिमं सुकृतं सुसम्पादितं यज्ञं प्रापय ॥१३॥