Go To Mantra

अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्र॑: सुम॒तिं च॑का॒नः । ते स्या॑म॒ ये र॒णय॑न्त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥

English Transliteration

aryo vā giro abhy arca vidvān ṛṣīṇāṁ vipraḥ sumatiṁ cakānaḥ | te syāma ye raṇayanta somair enota tubhyaṁ rathoḻha bhakṣaiḥ ||

Pad Path

अ॒र्यः । वा॒ । गिरः॑ । अ॒भि । अ॒र्च॒ । वि॒द्वान् । ऋषी॑णाम् । विप्रः॑ । सु॒ऽम॒तिम् । च॒का॒नः । ते । स्या॒म॒ । ये । र॒णय॑न्त । सोमैः॑ । ए॒ना । उ॒त । तुभ्य॑म् । र॒थ॒ऽओ॒ळ्ह॒ । भ॒क्षैः ॥ १०.१४८.३

Rigveda » Mandal:10» Sukta:148» Mantra:3 | Ashtak:8» Adhyay:8» Varga:6» Mantra:3 | Mandal:10» Anuvak:11» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (रथोढ) हे रमणीय मोक्षपद पर सदा वर्तमान नित्यमुक्त परमात्मन् ! (अर्यः) स्वामी (विद्वान्) सर्वज्ञ (वा) और (विप्रः) विशेष तृप्त करनेवाला (ऋषीणाम्) मन्त्रद्रष्टा विद्वानों की (सुमतिम्) सुन्दर वाणी स्तुति को (चकानः) कामना करता हुआ (गिरः) उनकी वाणियों का (अभि-अर्च) स्वागत कर (ये-एना) जो इन (भक्षैः सोमैः-उत) भजनीय सेवनीय उपासनारसों से भी (तुभ्यं रणयन्त) तेरे अन्दर रमण करते हैं (ते स्याम) वह तेरे हम होवें ॥३॥
Connotation: - परमात्मा मोक्षपद में सदा वर्तमान, नित्यमुक्त, स्वामी, सर्वज्ञ और तृप्त करनेवाला है, ऋषियों की स्तुति का स्वागत करनेवाला है, जो भजनीय स्तुतियों से तेरे अन्दर रमण करते हैं, वे तेरे हो जाते हैं ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (रथोढ) रमणीयमोक्षपदे सदा वर्त्तमान नित्यमुक्त परमात्मन् ! (अर्यः) स्वामी (विद्वान्) सर्वज्ञ (वा) च (विप्रः) विशेषेण प्रीणयिता (ऋषीणां-सुमतिं चकानः) मन्त्रदृष्टॄणां सुवाचं स्तुतिम् “वाग्वै मतिः” [श० ८।१।२।७] कामयमानाऽसि, अतः (गिरः-अभि-अर्च) तेषां स्तुतिवाचः प्रशंसय-स्वागतीकुरु (ये-एना भक्षैः-सोमैः उत तुभ्यं रणयन्त) ये-उपासकाः एतै भजनीयैः-सेवनीयैः “भक्षः सेवनीयः” [यजु० ८।३७ दयानन्दः] उपासनारसैरपि तुभ्यं-‘त्वयि विभक्तिव्यत्ययः, रमणं कुर्वन्ति ते वयम्’ (ते स्याम) तव भवेम ॥३॥