Go To Mantra

ऋ॒ष्वस्त्वमि॑न्द्र शूर जा॒तो दासी॒र्विश॒: सूर्ये॑ण सह्याः । गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम॑म् ॥

English Transliteration

ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ | guhā hitaṁ guhyaṁ gūḻham apsu bibhṛmasi prasravaṇe na somam ||

Pad Path

ऋ॒ष्वः । त्वम् । इ॒न्द्र॒ । शू॒र॒ । जा॒तः । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ । गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । बि॒भृ॒मसि॑ । प्र॒ऽस्रव॑णे । न । सोम॑म् ॥ १०.१४८.२

Rigveda » Mandal:10» Sukta:148» Mantra:2 | Ashtak:8» Adhyay:8» Varga:6» Mantra:2 | Mandal:10» Anuvak:11» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (शूर-इन्द्र) हे पराक्रमिन् परमात्मन् ! (त्वम्) तू (ऋष्वः) महान् (जातः) प्रसिद्ध है (सूर्येण) सूर्य के समान तू प्रतापी है (दासीः) अपने आत्मा को देनेवाली-आत्मसमर्पी (विशः) उपासक प्रजाएँ (सह्याः) तेरे सहन करने योग्य-तुझ से अपनाने योग्य प्रिया (गुहा हितम्) बुद्धि में रखे हुए (गुह्यम्) गुप्त (अप्सु-गूढम्) प्राणों में छिपे हुए को (बिभृमसि) हम धारण करते हैं (प्रस्रवणे न) जैसे प्रस्रवण-स्रोतों में (सोमम्) जल रहता है ॥२॥
Connotation: - परमात्मा शूरवीर महान् है, सूर्य के समान प्रतापी है, उसे अपनी आत्मा को समर्पित करनेवाली उपासक प्रजाएँ प्रिय हो जाती हैं, तू उनकी बुद्धि में और प्राणों में रहता है, जैसे स्रोतों में जल होता है ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (शूर-इन्द्र) हे पराक्रमिन् ! परमात्मन् ! (त्वम्-ऋष्वः-जातः) त्वं महान् प्रसिद्धः (सूर्येण) सूर्येणेव त्वं प्रतापी भवसि (दासीः-विशः-सह्याः) तुभ्यमात्मानं दत्तवतीरुपासकप्रजाः-त्वया सह्याः-नासह्याः किन्तु प्रियाः “दासीः-दानशीलाः” [ऋ० ४।२८।४ दयानन्दः] (गुहा हितम्) बुद्धौ धृतम् “गुहा बुद्धौ” [ऋ० १।२३।१४ अत्राकारादेशः दयानन्दः] (गुह्यम्-अप्सु गूढम्) अतएव गुप्तं “प्राणेषु गूढम्” “प्राणा वा आपः” [ता० ९।९।४] (बिभृमसि) धारयामः (प्रस्रवणे न सोमम्) यथा स्रोतांसि जलं धृतं भवति तथा “सोमं जलम्” [ऋ० ५।३४।३ दयानन्दः] ॥२॥