Go To Mantra

न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ । परा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ॥

English Transliteration

nahy asyā nāma gṛbhṇāmi no asmin ramate jane | parām eva parāvataṁ sapatnīṁ gamayāmasi ||

Pad Path

न॒हि । अ॒स्याः॒ । नाम॑ । गृ॒भ्णामि॑ । नो इति॑ । अ॒स्मिन् । र॒म॒ते॒ । जने॑ । परा॑म् । ए॒व । प॒रा॒ऽवत॑म् । स॒ऽपत्नी॑म् । ग॒म॒या॒म॒सि॒ ॥ १०.१४५.४

Rigveda » Mandal:10» Sukta:145» Mantra:4 | Ashtak:8» Adhyay:8» Varga:3» Mantra:4 | Mandal:10» Anuvak:11» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (अस्याः-नाम) इस कामवासना का-नाम मैं अध्यात्म-विद्या (नहि गृभ्णामि) नहीं ग्रहण करवाती हूँ (अस्मिन् जने) इस मनुष्य में जिसमें मैं अध्यात्मविद्या रहती हूँ (न रमते) उसमें कामवासना नहीं रमण करती है-नहीं ठहर सकती है (सपत्नीम्) विरोधी कामवासना को (परम्-एव) अन्य दिशा को-दूर दिशा को ही (परावतम्) दूर देश को (गमयामसि) पहुँचा देती हूँ ॥४॥
Connotation: - जिस मनुष्य के अन्दर अध्यात्मविद्या बस जाती है, उसमें कामवासना नहीं रहती है, अपितु वह कामवासना का नाम तक नहीं लेता,उससे कामवासना दूर हो जाती है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अस्याः-नाम न हि गृभ्णामि) अस्याः कामवासनायाः खलु नाम नहि ग्राहयामि ‘अन्तर्गतो णिजर्थः’ अहमुपनिषदध्यात्मविद्या (अस्मिन् जने न रमते) यस्मिन् ह्यहमध्यात्मविद्या रमे, अस्मिन्-अध्यात्मविद्यावति शान्ते जने न कामवासना रमतेऽवतिष्ठते (सपत्नीम्) विरोधिनीं कामवासनां (पराम्-एव परावतम्) परामन्यां दिशं हि तथाऽन्यं दूरदेशं (गमयामसि) प्रेरयामसि प्रक्षिपामि “अस्मदो द्वयोश्च” [अष्टा० १।२।५९] ॥४॥